| Singular | Dual | Plural |
Nominative |
नानादिग्देशः
nānādigdeśaḥ
|
नानादिग्देशौ
nānādigdeśau
|
नानादिग्देशाः
nānādigdeśāḥ
|
Vocative |
नानादिग्देश
nānādigdeśa
|
नानादिग्देशौ
nānādigdeśau
|
नानादिग्देशाः
nānādigdeśāḥ
|
Accusative |
नानादिग्देशम्
nānādigdeśam
|
नानादिग्देशौ
nānādigdeśau
|
नानादिग्देशान्
nānādigdeśān
|
Instrumental |
नानादिग्देशेन
nānādigdeśena
|
नानादिग्देशाभ्याम्
nānādigdeśābhyām
|
नानादिग्देशैः
nānādigdeśaiḥ
|
Dative |
नानादिग्देशाय
nānādigdeśāya
|
नानादिग्देशाभ्याम्
nānādigdeśābhyām
|
नानादिग्देशेभ्यः
nānādigdeśebhyaḥ
|
Ablative |
नानादिग्देशात्
nānādigdeśāt
|
नानादिग्देशाभ्याम्
nānādigdeśābhyām
|
नानादिग्देशेभ्यः
nānādigdeśebhyaḥ
|
Genitive |
नानादिग्देशस्य
nānādigdeśasya
|
नानादिग्देशयोः
nānādigdeśayoḥ
|
नानादिग्देशानाम्
nānādigdeśānām
|
Locative |
नानादिग्देशे
nānādigdeśe
|
नानादिग्देशयोः
nānādigdeśayoḥ
|
नानादिग्देशेषु
nānādigdeśeṣu
|