Sanskrit tools

Sanskrit declension


Declension of नानादिग्देश nānādigdeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादिग्देशः nānādigdeśaḥ
नानादिग्देशौ nānādigdeśau
नानादिग्देशाः nānādigdeśāḥ
Vocative नानादिग्देश nānādigdeśa
नानादिग्देशौ nānādigdeśau
नानादिग्देशाः nānādigdeśāḥ
Accusative नानादिग्देशम् nānādigdeśam
नानादिग्देशौ nānādigdeśau
नानादिग्देशान् nānādigdeśān
Instrumental नानादिग्देशेन nānādigdeśena
नानादिग्देशाभ्याम् nānādigdeśābhyām
नानादिग्देशैः nānādigdeśaiḥ
Dative नानादिग्देशाय nānādigdeśāya
नानादिग्देशाभ्याम् nānādigdeśābhyām
नानादिग्देशेभ्यः nānādigdeśebhyaḥ
Ablative नानादिग्देशात् nānādigdeśāt
नानादिग्देशाभ्याम् nānādigdeśābhyām
नानादिग्देशेभ्यः nānādigdeśebhyaḥ
Genitive नानादिग्देशस्य nānādigdeśasya
नानादिग्देशयोः nānādigdeśayoḥ
नानादिग्देशानाम् nānādigdeśānām
Locative नानादिग्देशे nānādigdeśe
नानादिग्देशयोः nānādigdeśayoḥ
नानादिग्देशेषु nānādigdeśeṣu