Sanskrit tools

Sanskrit declension


Declension of नानादेवत nānādevata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादेवतः nānādevataḥ
नानादेवतौ nānādevatau
नानादेवताः nānādevatāḥ
Vocative नानादेवत nānādevata
नानादेवतौ nānādevatau
नानादेवताः nānādevatāḥ
Accusative नानादेवतम् nānādevatam
नानादेवतौ nānādevatau
नानादेवतान् nānādevatān
Instrumental नानादेवतेन nānādevatena
नानादेवताभ्याम् nānādevatābhyām
नानादेवतैः nānādevataiḥ
Dative नानादेवताय nānādevatāya
नानादेवताभ्याम् nānādevatābhyām
नानादेवतेभ्यः nānādevatebhyaḥ
Ablative नानादेवतात् nānādevatāt
नानादेवताभ्याम् nānādevatābhyām
नानादेवतेभ्यः nānādevatebhyaḥ
Genitive नानादेवतस्य nānādevatasya
नानादेवतयोः nānādevatayoḥ
नानादेवतानाम् nānādevatānām
Locative नानादेवते nānādevate
नानादेवतयोः nānādevatayoḥ
नानादेवतेषु nānādevateṣu