| Singular | Dual | Plural |
Nominative |
नानादेवत्यः
nānādevatyaḥ
|
नानादेवत्यौ
nānādevatyau
|
नानादेवत्याः
nānādevatyāḥ
|
Vocative |
नानादेवत्य
nānādevatya
|
नानादेवत्यौ
nānādevatyau
|
नानादेवत्याः
nānādevatyāḥ
|
Accusative |
नानादेवत्यम्
nānādevatyam
|
नानादेवत्यौ
nānādevatyau
|
नानादेवत्यान्
nānādevatyān
|
Instrumental |
नानादेवत्येन
nānādevatyena
|
नानादेवत्याभ्याम्
nānādevatyābhyām
|
नानादेवत्यैः
nānādevatyaiḥ
|
Dative |
नानादेवत्याय
nānādevatyāya
|
नानादेवत्याभ्याम्
nānādevatyābhyām
|
नानादेवत्येभ्यः
nānādevatyebhyaḥ
|
Ablative |
नानादेवत्यात्
nānādevatyāt
|
नानादेवत्याभ्याम्
nānādevatyābhyām
|
नानादेवत्येभ्यः
nānādevatyebhyaḥ
|
Genitive |
नानादेवत्यस्य
nānādevatyasya
|
नानादेवत्ययोः
nānādevatyayoḥ
|
नानादेवत्यानाम्
nānādevatyānām
|
Locative |
नानादेवत्ये
nānādevatye
|
नानादेवत्ययोः
nānādevatyayoḥ
|
नानादेवत्येषु
nānādevatyeṣu
|