| Singular | Dual | Plural |
Nominative |
नानादेवत्या
nānādevatyā
|
नानादेवत्ये
nānādevatye
|
नानादेवत्याः
nānādevatyāḥ
|
Vocative |
नानादेवत्ये
nānādevatye
|
नानादेवत्ये
nānādevatye
|
नानादेवत्याः
nānādevatyāḥ
|
Accusative |
नानादेवत्याम्
nānādevatyām
|
नानादेवत्ये
nānādevatye
|
नानादेवत्याः
nānādevatyāḥ
|
Instrumental |
नानादेवत्यया
nānādevatyayā
|
नानादेवत्याभ्याम्
nānādevatyābhyām
|
नानादेवत्याभिः
nānādevatyābhiḥ
|
Dative |
नानादेवत्यायै
nānādevatyāyai
|
नानादेवत्याभ्याम्
nānādevatyābhyām
|
नानादेवत्याभ्यः
nānādevatyābhyaḥ
|
Ablative |
नानादेवत्यायाः
nānādevatyāyāḥ
|
नानादेवत्याभ्याम्
nānādevatyābhyām
|
नानादेवत्याभ्यः
nānādevatyābhyaḥ
|
Genitive |
नानादेवत्यायाः
nānādevatyāyāḥ
|
नानादेवत्ययोः
nānādevatyayoḥ
|
नानादेवत्यानाम्
nānādevatyānām
|
Locative |
नानादेवत्यायाम्
nānādevatyāyām
|
नानादेवत्ययोः
nānādevatyayoḥ
|
नानादेवत्यासु
nānādevatyāsu
|