Sanskrit tools

Sanskrit declension


Declension of नानादेवत्या nānādevatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादेवत्या nānādevatyā
नानादेवत्ये nānādevatye
नानादेवत्याः nānādevatyāḥ
Vocative नानादेवत्ये nānādevatye
नानादेवत्ये nānādevatye
नानादेवत्याः nānādevatyāḥ
Accusative नानादेवत्याम् nānādevatyām
नानादेवत्ये nānādevatye
नानादेवत्याः nānādevatyāḥ
Instrumental नानादेवत्यया nānādevatyayā
नानादेवत्याभ्याम् nānādevatyābhyām
नानादेवत्याभिः nānādevatyābhiḥ
Dative नानादेवत्यायै nānādevatyāyai
नानादेवत्याभ्याम् nānādevatyābhyām
नानादेवत्याभ्यः nānādevatyābhyaḥ
Ablative नानादेवत्यायाः nānādevatyāyāḥ
नानादेवत्याभ्याम् nānādevatyābhyām
नानादेवत्याभ्यः nānādevatyābhyaḥ
Genitive नानादेवत्यायाः nānādevatyāyāḥ
नानादेवत्ययोः nānādevatyayoḥ
नानादेवत्यानाम् nānādevatyānām
Locative नानादेवत्यायाम् nānādevatyāyām
नानादेवत्ययोः nānādevatyayoḥ
नानादेवत्यासु nānādevatyāsu