Sanskrit tools

Sanskrit declension


Declension of नानादेवत्य nānādevatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादेवत्यम् nānādevatyam
नानादेवत्ये nānādevatye
नानादेवत्यानि nānādevatyāni
Vocative नानादेवत्य nānādevatya
नानादेवत्ये nānādevatye
नानादेवत्यानि nānādevatyāni
Accusative नानादेवत्यम् nānādevatyam
नानादेवत्ये nānādevatye
नानादेवत्यानि nānādevatyāni
Instrumental नानादेवत्येन nānādevatyena
नानादेवत्याभ्याम् nānādevatyābhyām
नानादेवत्यैः nānādevatyaiḥ
Dative नानादेवत्याय nānādevatyāya
नानादेवत्याभ्याम् nānādevatyābhyām
नानादेवत्येभ्यः nānādevatyebhyaḥ
Ablative नानादेवत्यात् nānādevatyāt
नानादेवत्याभ्याम् nānādevatyābhyām
नानादेवत्येभ्यः nānādevatyebhyaḥ
Genitive नानादेवत्यस्य nānādevatyasya
नानादेवत्ययोः nānādevatyayoḥ
नानादेवत्यानाम् nānādevatyānām
Locative नानादेवत्ये nānādevatye
नानादेवत्ययोः nānādevatyayoḥ
नानादेवत्येषु nānādevatyeṣu