| Singular | Dual | Plural |
Nominative |
नानादेशः
nānādeśaḥ
|
नानादेशौ
nānādeśau
|
नानादेशाः
nānādeśāḥ
|
Vocative |
नानादेश
nānādeśa
|
नानादेशौ
nānādeśau
|
नानादेशाः
nānādeśāḥ
|
Accusative |
नानादेशम्
nānādeśam
|
नानादेशौ
nānādeśau
|
नानादेशान्
nānādeśān
|
Instrumental |
नानादेशेन
nānādeśena
|
नानादेशाभ्याम्
nānādeśābhyām
|
नानादेशैः
nānādeśaiḥ
|
Dative |
नानादेशाय
nānādeśāya
|
नानादेशाभ्याम्
nānādeśābhyām
|
नानादेशेभ्यः
nānādeśebhyaḥ
|
Ablative |
नानादेशात्
nānādeśāt
|
नानादेशाभ्याम्
nānādeśābhyām
|
नानादेशेभ्यः
nānādeśebhyaḥ
|
Genitive |
नानादेशस्य
nānādeśasya
|
नानादेशयोः
nānādeśayoḥ
|
नानादेशानाम्
nānādeśānām
|
Locative |
नानादेशे
nānādeśe
|
नानादेशयोः
nānādeśayoḥ
|
नानादेशेषु
nānādeśeṣu
|