Sanskrit tools

Sanskrit declension


Declension of नानादेश्य nānādeśya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानादेश्यः nānādeśyaḥ
नानादेश्यौ nānādeśyau
नानादेश्याः nānādeśyāḥ
Vocative नानादेश्य nānādeśya
नानादेश्यौ nānādeśyau
नानादेश्याः nānādeśyāḥ
Accusative नानादेश्यम् nānādeśyam
नानादेश्यौ nānādeśyau
नानादेश्यान् nānādeśyān
Instrumental नानादेश्येन nānādeśyena
नानादेश्याभ्याम् nānādeśyābhyām
नानादेश्यैः nānādeśyaiḥ
Dative नानादेश्याय nānādeśyāya
नानादेश्याभ्याम् nānādeśyābhyām
नानादेश्येभ्यः nānādeśyebhyaḥ
Ablative नानादेश्यात् nānādeśyāt
नानादेश्याभ्याम् nānādeśyābhyām
नानादेश्येभ्यः nānādeśyebhyaḥ
Genitive नानादेश्यस्य nānādeśyasya
नानादेश्ययोः nānādeśyayoḥ
नानादेश्यानाम् nānādeśyānām
Locative नानादेश्ये nānādeśye
नानादेश्ययोः nānādeśyayoḥ
नानादेश्येषु nānādeśyeṣu