| Singular | Dual | Plural |
Nominative |
नानादेश्यः
nānādeśyaḥ
|
नानादेश्यौ
nānādeśyau
|
नानादेश्याः
nānādeśyāḥ
|
Vocative |
नानादेश्य
nānādeśya
|
नानादेश्यौ
nānādeśyau
|
नानादेश्याः
nānādeśyāḥ
|
Accusative |
नानादेश्यम्
nānādeśyam
|
नानादेश्यौ
nānādeśyau
|
नानादेश्यान्
nānādeśyān
|
Instrumental |
नानादेश्येन
nānādeśyena
|
नानादेश्याभ्याम्
nānādeśyābhyām
|
नानादेश्यैः
nānādeśyaiḥ
|
Dative |
नानादेश्याय
nānādeśyāya
|
नानादेश्याभ्याम्
nānādeśyābhyām
|
नानादेश्येभ्यः
nānādeśyebhyaḥ
|
Ablative |
नानादेश्यात्
nānādeśyāt
|
नानादेश्याभ्याम्
nānādeśyābhyām
|
नानादेश्येभ्यः
nānādeśyebhyaḥ
|
Genitive |
नानादेश्यस्य
nānādeśyasya
|
नानादेश्ययोः
nānādeśyayoḥ
|
नानादेश्यानाम्
nānādeśyānām
|
Locative |
नानादेश्ये
nānādeśye
|
नानादेश्ययोः
nānādeśyayoḥ
|
नानादेश्येषु
nānādeśyeṣu
|