Sanskrit tools

Sanskrit declension


Declension of नानाधर्मा nānādharmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाधर्मा nānādharmā
नानाधर्मे nānādharme
नानाधर्माः nānādharmāḥ
Vocative नानाधर्मे nānādharme
नानाधर्मे nānādharme
नानाधर्माः nānādharmāḥ
Accusative नानाधर्माम् nānādharmām
नानाधर्मे nānādharme
नानाधर्माः nānādharmāḥ
Instrumental नानाधर्मया nānādharmayā
नानाधर्माभ्याम् nānādharmābhyām
नानाधर्माभिः nānādharmābhiḥ
Dative नानाधर्मायै nānādharmāyai
नानाधर्माभ्याम् nānādharmābhyām
नानाधर्माभ्यः nānādharmābhyaḥ
Ablative नानाधर्मायाः nānādharmāyāḥ
नानाधर्माभ्याम् nānādharmābhyām
नानाधर्माभ्यः nānādharmābhyaḥ
Genitive नानाधर्मायाः nānādharmāyāḥ
नानाधर्मयोः nānādharmayoḥ
नानाधर्माणाम् nānādharmāṇām
Locative नानाधर्मायाम् nānādharmāyām
नानाधर्मयोः nānādharmayoḥ
नानाधर्मासु nānādharmāsu