| Singular | Dual | Plural |
Nominative |
नानाधर्मा
nānādharmā
|
नानाधर्मे
nānādharme
|
नानाधर्माः
nānādharmāḥ
|
Vocative |
नानाधर्मे
nānādharme
|
नानाधर्मे
nānādharme
|
नानाधर्माः
nānādharmāḥ
|
Accusative |
नानाधर्माम्
nānādharmām
|
नानाधर्मे
nānādharme
|
नानाधर्माः
nānādharmāḥ
|
Instrumental |
नानाधर्मया
nānādharmayā
|
नानाधर्माभ्याम्
nānādharmābhyām
|
नानाधर्माभिः
nānādharmābhiḥ
|
Dative |
नानाधर्मायै
nānādharmāyai
|
नानाधर्माभ्याम्
nānādharmābhyām
|
नानाधर्माभ्यः
nānādharmābhyaḥ
|
Ablative |
नानाधर्मायाः
nānādharmāyāḥ
|
नानाधर्माभ्याम्
nānādharmābhyām
|
नानाधर्माभ्यः
nānādharmābhyaḥ
|
Genitive |
नानाधर्मायाः
nānādharmāyāḥ
|
नानाधर्मयोः
nānādharmayoḥ
|
नानाधर्माणाम्
nānādharmāṇām
|
Locative |
नानाधर्मायाम्
nānādharmāyām
|
नानाधर्मयोः
nānādharmayoḥ
|
नानाधर्मासु
nānādharmāsu
|