Singular | Dual | Plural | |
Nominative |
नानाधर्म
nānādharma |
नानाधर्मणी
nānādharmaṇī |
नानाधर्माणि
nānādharmāṇi |
Vocative |
नानाधर्म
nānādharma नानाधर्मन् nānādharman |
नानाधर्मणी
nānādharmaṇī |
नानाधर्माणि
nānādharmāṇi |
Accusative |
नानाधर्म
nānādharma |
नानाधर्मणी
nānādharmaṇī |
नानाधर्माणि
nānādharmāṇi |
Instrumental |
नानाधर्मणा
nānādharmaṇā |
नानाधर्मभ्याम्
nānādharmabhyām |
नानाधर्मभिः
nānādharmabhiḥ |
Dative |
नानाधर्मणे
nānādharmaṇe |
नानाधर्मभ्याम्
nānādharmabhyām |
नानाधर्मभ्यः
nānādharmabhyaḥ |
Ablative |
नानाधर्मणः
nānādharmaṇaḥ |
नानाधर्मभ्याम्
nānādharmabhyām |
नानाधर्मभ्यः
nānādharmabhyaḥ |
Genitive |
नानाधर्मणः
nānādharmaṇaḥ |
नानाधर्मणोः
nānādharmaṇoḥ |
नानाधर्मणाम्
nānādharmaṇām |
Locative |
नानाधर्मणि
nānādharmaṇi |
नानाधर्मणोः
nānādharmaṇoḥ |
नानाधर्मसु
nānādharmasu |