Sanskrit tools

Sanskrit declension


Declension of नानाधर्मन् nānādharman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नानाधर्म nānādharma
नानाधर्मणी nānādharmaṇī
नानाधर्माणि nānādharmāṇi
Vocative नानाधर्म nānādharma
नानाधर्मन् nānādharman
नानाधर्मणी nānādharmaṇī
नानाधर्माणि nānādharmāṇi
Accusative नानाधर्म nānādharma
नानाधर्मणी nānādharmaṇī
नानाधर्माणि nānādharmāṇi
Instrumental नानाधर्मणा nānādharmaṇā
नानाधर्मभ्याम् nānādharmabhyām
नानाधर्मभिः nānādharmabhiḥ
Dative नानाधर्मणे nānādharmaṇe
नानाधर्मभ्याम् nānādharmabhyām
नानाधर्मभ्यः nānādharmabhyaḥ
Ablative नानाधर्मणः nānādharmaṇaḥ
नानाधर्मभ्याम् nānādharmabhyām
नानाधर्मभ्यः nānādharmabhyaḥ
Genitive नानाधर्मणः nānādharmaṇaḥ
नानाधर्मणोः nānādharmaṇoḥ
नानाधर्मणाम् nānādharmaṇām
Locative नानाधर्मणि nānādharmaṇi
नानाधर्मणोः nānādharmaṇoḥ
नानाधर्मसु nānādharmasu