| Singular | Dual | Plural |
Nominative |
नानाधातुसमाकीर्णा
nānādhātusamākīrṇā
|
नानाधातुसमाकीर्णे
nānādhātusamākīrṇe
|
नानाधातुसमाकीर्णाः
nānādhātusamākīrṇāḥ
|
Vocative |
नानाधातुसमाकीर्णे
nānādhātusamākīrṇe
|
नानाधातुसमाकीर्णे
nānādhātusamākīrṇe
|
नानाधातुसमाकीर्णाः
nānādhātusamākīrṇāḥ
|
Accusative |
नानाधातुसमाकीर्णाम्
nānādhātusamākīrṇām
|
नानाधातुसमाकीर्णे
nānādhātusamākīrṇe
|
नानाधातुसमाकीर्णाः
nānādhātusamākīrṇāḥ
|
Instrumental |
नानाधातुसमाकीर्णया
nānādhātusamākīrṇayā
|
नानाधातुसमाकीर्णाभ्याम्
nānādhātusamākīrṇābhyām
|
नानाधातुसमाकीर्णाभिः
nānādhātusamākīrṇābhiḥ
|
Dative |
नानाधातुसमाकीर्णायै
nānādhātusamākīrṇāyai
|
नानाधातुसमाकीर्णाभ्याम्
nānādhātusamākīrṇābhyām
|
नानाधातुसमाकीर्णाभ्यः
nānādhātusamākīrṇābhyaḥ
|
Ablative |
नानाधातुसमाकीर्णायाः
nānādhātusamākīrṇāyāḥ
|
नानाधातुसमाकीर्णाभ्याम्
nānādhātusamākīrṇābhyām
|
नानाधातुसमाकीर्णाभ्यः
nānādhātusamākīrṇābhyaḥ
|
Genitive |
नानाधातुसमाकीर्णायाः
nānādhātusamākīrṇāyāḥ
|
नानाधातुसमाकीर्णयोः
nānādhātusamākīrṇayoḥ
|
नानाधातुसमाकीर्णानाम्
nānādhātusamākīrṇānām
|
Locative |
नानाधातुसमाकीर्णायाम्
nānādhātusamākīrṇāyām
|
नानाधातुसमाकीर्णयोः
nānādhātusamākīrṇayoḥ
|
नानाधातुसमाकीर्णासु
nānādhātusamākīrṇāsu
|