Sanskrit tools

Sanskrit declension


Declension of नानाधातुसमाकीर्णा nānādhātusamākīrṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाधातुसमाकीर्णा nānādhātusamākīrṇā
नानाधातुसमाकीर्णे nānādhātusamākīrṇe
नानाधातुसमाकीर्णाः nānādhātusamākīrṇāḥ
Vocative नानाधातुसमाकीर्णे nānādhātusamākīrṇe
नानाधातुसमाकीर्णे nānādhātusamākīrṇe
नानाधातुसमाकीर्णाः nānādhātusamākīrṇāḥ
Accusative नानाधातुसमाकीर्णाम् nānādhātusamākīrṇām
नानाधातुसमाकीर्णे nānādhātusamākīrṇe
नानाधातुसमाकीर्णाः nānādhātusamākīrṇāḥ
Instrumental नानाधातुसमाकीर्णया nānādhātusamākīrṇayā
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णाभिः nānādhātusamākīrṇābhiḥ
Dative नानाधातुसमाकीर्णायै nānādhātusamākīrṇāyai
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णाभ्यः nānādhātusamākīrṇābhyaḥ
Ablative नानाधातुसमाकीर्णायाः nānādhātusamākīrṇāyāḥ
नानाधातुसमाकीर्णाभ्याम् nānādhātusamākīrṇābhyām
नानाधातुसमाकीर्णाभ्यः nānādhātusamākīrṇābhyaḥ
Genitive नानाधातुसमाकीर्णायाः nānādhātusamākīrṇāyāḥ
नानाधातुसमाकीर्णयोः nānādhātusamākīrṇayoḥ
नानाधातुसमाकीर्णानाम् nānādhātusamākīrṇānām
Locative नानाधातुसमाकीर्णायाम् nānādhātusamākīrṇāyām
नानाधातुसमाकीर्णयोः nānādhātusamākīrṇayoḥ
नानाधातुसमाकीर्णासु nānādhātusamākīrṇāsu