Sanskrit tools

Sanskrit declension


Declension of नानानर्घमहारत्नमय nānānarghamahāratnamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानानर्घमहारत्नमयः nānānarghamahāratnamayaḥ
नानानर्घमहारत्नमयौ nānānarghamahāratnamayau
नानानर्घमहारत्नमयाः nānānarghamahāratnamayāḥ
Vocative नानानर्घमहारत्नमय nānānarghamahāratnamaya
नानानर्घमहारत्नमयौ nānānarghamahāratnamayau
नानानर्घमहारत्नमयाः nānānarghamahāratnamayāḥ
Accusative नानानर्घमहारत्नमयम् nānānarghamahāratnamayam
नानानर्घमहारत्नमयौ nānānarghamahāratnamayau
नानानर्घमहारत्नमयान् nānānarghamahāratnamayān
Instrumental नानानर्घमहारत्नमयेन nānānarghamahāratnamayena
नानानर्घमहारत्नमयाभ्याम् nānānarghamahāratnamayābhyām
नानानर्घमहारत्नमयैः nānānarghamahāratnamayaiḥ
Dative नानानर्घमहारत्नमयाय nānānarghamahāratnamayāya
नानानर्घमहारत्नमयाभ्याम् nānānarghamahāratnamayābhyām
नानानर्घमहारत्नमयेभ्यः nānānarghamahāratnamayebhyaḥ
Ablative नानानर्घमहारत्नमयात् nānānarghamahāratnamayāt
नानानर्घमहारत्नमयाभ्याम् nānānarghamahāratnamayābhyām
नानानर्घमहारत्नमयेभ्यः nānānarghamahāratnamayebhyaḥ
Genitive नानानर्घमहारत्नमयस्य nānānarghamahāratnamayasya
नानानर्घमहारत्नमययोः nānānarghamahāratnamayayoḥ
नानानर्घमहारत्नमयानाम् nānānarghamahāratnamayānām
Locative नानानर्घमहारत्नमये nānānarghamahāratnamaye
नानानर्घमहारत्नमययोः nānānarghamahāratnamayayoḥ
नानानर्घमहारत्नमयेषु nānānarghamahāratnamayeṣu