| Singular | Dual | Plural |
Nominative |
नानापक्षिगणाकीर्णम्
nānāpakṣigaṇākīrṇam
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णानि
nānāpakṣigaṇākīrṇāni
|
Vocative |
नानापक्षिगणाकीर्ण
nānāpakṣigaṇākīrṇa
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णानि
nānāpakṣigaṇākīrṇāni
|
Accusative |
नानापक्षिगणाकीर्णम्
nānāpakṣigaṇākīrṇam
|
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णानि
nānāpakṣigaṇākīrṇāni
|
Instrumental |
नानापक्षिगणाकीर्णेन
nānāpakṣigaṇākīrṇena
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णैः
nānāpakṣigaṇākīrṇaiḥ
|
Dative |
नानापक्षिगणाकीर्णाय
nānāpakṣigaṇākīrṇāya
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णेभ्यः
nānāpakṣigaṇākīrṇebhyaḥ
|
Ablative |
नानापक्षिगणाकीर्णात्
nānāpakṣigaṇākīrṇāt
|
नानापक्षिगणाकीर्णाभ्याम्
nānāpakṣigaṇākīrṇābhyām
|
नानापक्षिगणाकीर्णेभ्यः
nānāpakṣigaṇākīrṇebhyaḥ
|
Genitive |
नानापक्षिगणाकीर्णस्य
nānāpakṣigaṇākīrṇasya
|
नानापक्षिगणाकीर्णयोः
nānāpakṣigaṇākīrṇayoḥ
|
नानापक्षिगणाकीर्णानाम्
nānāpakṣigaṇākīrṇānām
|
Locative |
नानापक्षिगणाकीर्णे
nānāpakṣigaṇākīrṇe
|
नानापक्षिगणाकीर्णयोः
nānāpakṣigaṇākīrṇayoḥ
|
नानापक्षिगणाकीर्णेषु
nānāpakṣigaṇākīrṇeṣu
|