Sanskrit tools

Sanskrit declension


Declension of नानापक्षिगणाकीर्ण nānāpakṣigaṇākīrṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानापक्षिगणाकीर्णम् nānāpakṣigaṇākīrṇam
नानापक्षिगणाकीर्णे nānāpakṣigaṇākīrṇe
नानापक्षिगणाकीर्णानि nānāpakṣigaṇākīrṇāni
Vocative नानापक्षिगणाकीर्ण nānāpakṣigaṇākīrṇa
नानापक्षिगणाकीर्णे nānāpakṣigaṇākīrṇe
नानापक्षिगणाकीर्णानि nānāpakṣigaṇākīrṇāni
Accusative नानापक्षिगणाकीर्णम् nānāpakṣigaṇākīrṇam
नानापक्षिगणाकीर्णे nānāpakṣigaṇākīrṇe
नानापक्षिगणाकीर्णानि nānāpakṣigaṇākīrṇāni
Instrumental नानापक्षिगणाकीर्णेन nānāpakṣigaṇākīrṇena
नानापक्षिगणाकीर्णाभ्याम् nānāpakṣigaṇākīrṇābhyām
नानापक्षिगणाकीर्णैः nānāpakṣigaṇākīrṇaiḥ
Dative नानापक्षिगणाकीर्णाय nānāpakṣigaṇākīrṇāya
नानापक्षिगणाकीर्णाभ्याम् nānāpakṣigaṇākīrṇābhyām
नानापक्षिगणाकीर्णेभ्यः nānāpakṣigaṇākīrṇebhyaḥ
Ablative नानापक्षिगणाकीर्णात् nānāpakṣigaṇākīrṇāt
नानापक्षिगणाकीर्णाभ्याम् nānāpakṣigaṇākīrṇābhyām
नानापक्षिगणाकीर्णेभ्यः nānāpakṣigaṇākīrṇebhyaḥ
Genitive नानापक्षिगणाकीर्णस्य nānāpakṣigaṇākīrṇasya
नानापक्षिगणाकीर्णयोः nānāpakṣigaṇākīrṇayoḥ
नानापक्षिगणाकीर्णानाम् nānāpakṣigaṇākīrṇānām
Locative नानापक्षिगणाकीर्णे nānāpakṣigaṇākīrṇe
नानापक्षिगणाकीर्णयोः nānāpakṣigaṇākīrṇayoḥ
नानापक्षिगणाकीर्णेषु nānāpakṣigaṇākīrṇeṣu