| Singular | Dual | Plural |
Nominative |
नानापत्त्रका
nānāpattrakā
|
नानापत्त्रके
nānāpattrake
|
नानापत्त्रकाः
nānāpattrakāḥ
|
Vocative |
नानापत्त्रके
nānāpattrake
|
नानापत्त्रके
nānāpattrake
|
नानापत्त्रकाः
nānāpattrakāḥ
|
Accusative |
नानापत्त्रकाम्
nānāpattrakām
|
नानापत्त्रके
nānāpattrake
|
नानापत्त्रकाः
nānāpattrakāḥ
|
Instrumental |
नानापत्त्रकया
nānāpattrakayā
|
नानापत्त्रकाभ्याम्
nānāpattrakābhyām
|
नानापत्त्रकाभिः
nānāpattrakābhiḥ
|
Dative |
नानापत्त्रकायै
nānāpattrakāyai
|
नानापत्त्रकाभ्याम्
nānāpattrakābhyām
|
नानापत्त्रकाभ्यः
nānāpattrakābhyaḥ
|
Ablative |
नानापत्त्रकायाः
nānāpattrakāyāḥ
|
नानापत्त्रकाभ्याम्
nānāpattrakābhyām
|
नानापत्त्रकाभ्यः
nānāpattrakābhyaḥ
|
Genitive |
नानापत्त्रकायाः
nānāpattrakāyāḥ
|
नानापत्त्रकयोः
nānāpattrakayoḥ
|
नानापत्त्रकाणाम्
nānāpattrakāṇām
|
Locative |
नानापत्त्रकायाम्
nānāpattrakāyām
|
नानापत्त्रकयोः
nānāpattrakayoḥ
|
नानापत्त्रकासु
nānāpattrakāsu
|