| Singular | Dual | Plural |
Nominative |
नानापदीयः
nānāpadīyaḥ
|
नानापदीयौ
nānāpadīyau
|
नानापदीयाः
nānāpadīyāḥ
|
Vocative |
नानापदीय
nānāpadīya
|
नानापदीयौ
nānāpadīyau
|
नानापदीयाः
nānāpadīyāḥ
|
Accusative |
नानापदीयम्
nānāpadīyam
|
नानापदीयौ
nānāpadīyau
|
नानापदीयान्
nānāpadīyān
|
Instrumental |
नानापदीयेन
nānāpadīyena
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयैः
nānāpadīyaiḥ
|
Dative |
नानापदीयाय
nānāpadīyāya
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयेभ्यः
nānāpadīyebhyaḥ
|
Ablative |
नानापदीयात्
nānāpadīyāt
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयेभ्यः
nānāpadīyebhyaḥ
|
Genitive |
नानापदीयस्य
nānāpadīyasya
|
नानापदीययोः
nānāpadīyayoḥ
|
नानापदीयानाम्
nānāpadīyānām
|
Locative |
नानापदीये
nānāpadīye
|
नानापदीययोः
nānāpadīyayoḥ
|
नानापदीयेषु
nānāpadīyeṣu
|