| Singular | Dual | Plural |
Nominative |
नानापदीया
nānāpadīyā
|
नानापदीये
nānāpadīye
|
नानापदीयाः
nānāpadīyāḥ
|
Vocative |
नानापदीये
nānāpadīye
|
नानापदीये
nānāpadīye
|
नानापदीयाः
nānāpadīyāḥ
|
Accusative |
नानापदीयाम्
nānāpadīyām
|
नानापदीये
nānāpadīye
|
नानापदीयाः
nānāpadīyāḥ
|
Instrumental |
नानापदीयया
nānāpadīyayā
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयाभिः
nānāpadīyābhiḥ
|
Dative |
नानापदीयायै
nānāpadīyāyai
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयाभ्यः
nānāpadīyābhyaḥ
|
Ablative |
नानापदीयायाः
nānāpadīyāyāḥ
|
नानापदीयाभ्याम्
nānāpadīyābhyām
|
नानापदीयाभ्यः
nānāpadīyābhyaḥ
|
Genitive |
नानापदीयायाः
nānāpadīyāyāḥ
|
नानापदीययोः
nānāpadīyayoḥ
|
नानापदीयानाम्
nānāpadīyānām
|
Locative |
नानापदीयायाम्
nānāpadīyāyām
|
नानापदीययोः
nānāpadīyayoḥ
|
नानापदीयासु
nānāpadīyāsu
|