Sanskrit tools

Sanskrit declension


Declension of नानापदीया nānāpadīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानापदीया nānāpadīyā
नानापदीये nānāpadīye
नानापदीयाः nānāpadīyāḥ
Vocative नानापदीये nānāpadīye
नानापदीये nānāpadīye
नानापदीयाः nānāpadīyāḥ
Accusative नानापदीयाम् nānāpadīyām
नानापदीये nānāpadīye
नानापदीयाः nānāpadīyāḥ
Instrumental नानापदीयया nānāpadīyayā
नानापदीयाभ्याम् nānāpadīyābhyām
नानापदीयाभिः nānāpadīyābhiḥ
Dative नानापदीयायै nānāpadīyāyai
नानापदीयाभ्याम् nānāpadīyābhyām
नानापदीयाभ्यः nānāpadīyābhyaḥ
Ablative नानापदीयायाः nānāpadīyāyāḥ
नानापदीयाभ्याम् nānāpadīyābhyām
नानापदीयाभ्यः nānāpadīyābhyaḥ
Genitive नानापदीयायाः nānāpadīyāyāḥ
नानापदीययोः nānāpadīyayoḥ
नानापदीयानाम् nānāpadīyānām
Locative नानापदीयायाम् nānāpadīyāyām
नानापदीययोः nānāpadīyayoḥ
नानापदीयासु nānāpadīyāsu