| Singular | Dual | Plural |
Nominative |
नानाप्रकारः
nānāprakāraḥ
|
नानाप्रकारौ
nānāprakārau
|
नानाप्रकाराः
nānāprakārāḥ
|
Vocative |
नानाप्रकार
nānāprakāra
|
नानाप्रकारौ
nānāprakārau
|
नानाप्रकाराः
nānāprakārāḥ
|
Accusative |
नानाप्रकारम्
nānāprakāram
|
नानाप्रकारौ
nānāprakārau
|
नानाप्रकारान्
nānāprakārān
|
Instrumental |
नानाप्रकारेण
nānāprakāreṇa
|
नानाप्रकाराभ्याम्
nānāprakārābhyām
|
नानाप्रकारैः
nānāprakāraiḥ
|
Dative |
नानाप्रकाराय
nānāprakārāya
|
नानाप्रकाराभ्याम्
nānāprakārābhyām
|
नानाप्रकारेभ्यः
nānāprakārebhyaḥ
|
Ablative |
नानाप्रकारात्
nānāprakārāt
|
नानाप्रकाराभ्याम्
nānāprakārābhyām
|
नानाप्रकारेभ्यः
nānāprakārebhyaḥ
|
Genitive |
नानाप्रकारस्य
nānāprakārasya
|
नानाप्रकारयोः
nānāprakārayoḥ
|
नानाप्रकाराणाम्
nānāprakārāṇām
|
Locative |
नानाप्रकारे
nānāprakāre
|
नानाप्रकारयोः
nānāprakārayoḥ
|
नानाप्रकारेषु
nānāprakāreṣu
|