Sanskrit tools

Sanskrit declension


Declension of नानाप्रकार nānāprakāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाप्रकारम् nānāprakāram
नानाप्रकारे nānāprakāre
नानाप्रकाराणि nānāprakārāṇi
Vocative नानाप्रकार nānāprakāra
नानाप्रकारे nānāprakāre
नानाप्रकाराणि nānāprakārāṇi
Accusative नानाप्रकारम् nānāprakāram
नानाप्रकारे nānāprakāre
नानाप्रकाराणि nānāprakārāṇi
Instrumental नानाप्रकारेण nānāprakāreṇa
नानाप्रकाराभ्याम् nānāprakārābhyām
नानाप्रकारैः nānāprakāraiḥ
Dative नानाप्रकाराय nānāprakārāya
नानाप्रकाराभ्याम् nānāprakārābhyām
नानाप्रकारेभ्यः nānāprakārebhyaḥ
Ablative नानाप्रकारात् nānāprakārāt
नानाप्रकाराभ्याम् nānāprakārābhyām
नानाप्रकारेभ्यः nānāprakārebhyaḥ
Genitive नानाप्रकारस्य nānāprakārasya
नानाप्रकारयोः nānāprakārayoḥ
नानाप्रकाराणाम् nānāprakārāṇām
Locative नानाप्रकारे nānāprakāre
नानाप्रकारयोः nānāprakārayoḥ
नानाप्रकारेषु nānāprakāreṣu