| Singular | Dual | Plural |
Nominative |
नानाप्रभृतिः
nānāprabhṛtiḥ
|
नानाप्रभृती
nānāprabhṛtī
|
नानाप्रभृतयः
nānāprabhṛtayaḥ
|
Vocative |
नानाप्रभृते
nānāprabhṛte
|
नानाप्रभृती
nānāprabhṛtī
|
नानाप्रभृतयः
nānāprabhṛtayaḥ
|
Accusative |
नानाप्रभृतिम्
nānāprabhṛtim
|
नानाप्रभृती
nānāprabhṛtī
|
नानाप्रभृतीन्
nānāprabhṛtīn
|
Instrumental |
नानाप्रभृतिना
nānāprabhṛtinā
|
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām
|
नानाप्रभृतिभिः
nānāprabhṛtibhiḥ
|
Dative |
नानाप्रभृतये
nānāprabhṛtaye
|
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām
|
नानाप्रभृतिभ्यः
nānāprabhṛtibhyaḥ
|
Ablative |
नानाप्रभृतेः
nānāprabhṛteḥ
|
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām
|
नानाप्रभृतिभ्यः
nānāprabhṛtibhyaḥ
|
Genitive |
नानाप्रभृतेः
nānāprabhṛteḥ
|
नानाप्रभृत्योः
nānāprabhṛtyoḥ
|
नानाप्रभृतीनाम्
nānāprabhṛtīnām
|
Locative |
नानाप्रभृतौ
nānāprabhṛtau
|
नानाप्रभृत्योः
nānāprabhṛtyoḥ
|
नानाप्रभृतिषु
nānāprabhṛtiṣu
|