Singular | Dual | Plural | |
Nominative |
नानाप्रभृतिः
nānāprabhṛtiḥ |
नानाप्रभृती
nānāprabhṛtī |
नानाप्रभृतयः
nānāprabhṛtayaḥ |
Vocative |
नानाप्रभृते
nānāprabhṛte |
नानाप्रभृती
nānāprabhṛtī |
नानाप्रभृतयः
nānāprabhṛtayaḥ |
Accusative |
नानाप्रभृतिम्
nānāprabhṛtim |
नानाप्रभृती
nānāprabhṛtī |
नानाप्रभृतीः
nānāprabhṛtīḥ |
Instrumental |
नानाप्रभृत्या
nānāprabhṛtyā |
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām |
नानाप्रभृतिभिः
nānāprabhṛtibhiḥ |
Dative |
नानाप्रभृतये
nānāprabhṛtaye नानाप्रभृत्यै nānāprabhṛtyai |
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām |
नानाप्रभृतिभ्यः
nānāprabhṛtibhyaḥ |
Ablative |
नानाप्रभृतेः
nānāprabhṛteḥ नानाप्रभृत्याः nānāprabhṛtyāḥ |
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām |
नानाप्रभृतिभ्यः
nānāprabhṛtibhyaḥ |
Genitive |
नानाप्रभृतेः
nānāprabhṛteḥ नानाप्रभृत्याः nānāprabhṛtyāḥ |
नानाप्रभृत्योः
nānāprabhṛtyoḥ |
नानाप्रभृतीनाम्
nānāprabhṛtīnām |
Locative |
नानाप्रभृतौ
nānāprabhṛtau नानाप्रभृत्याम् nānāprabhṛtyām |
नानाप्रभृत्योः
nānāprabhṛtyoḥ |
नानाप्रभृतिषु
nānāprabhṛtiṣu |