Singular | Dual | Plural | |
Nominative |
नानाप्रभृति
nānāprabhṛti |
नानाप्रभृतिनी
nānāprabhṛtinī |
नानाप्रभृतीनि
nānāprabhṛtīni |
Vocative |
नानाप्रभृते
nānāprabhṛte नानाप्रभृति nānāprabhṛti |
नानाप्रभृतिनी
nānāprabhṛtinī |
नानाप्रभृतीनि
nānāprabhṛtīni |
Accusative |
नानाप्रभृति
nānāprabhṛti |
नानाप्रभृतिनी
nānāprabhṛtinī |
नानाप्रभृतीनि
nānāprabhṛtīni |
Instrumental |
नानाप्रभृतिना
nānāprabhṛtinā |
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām |
नानाप्रभृतिभिः
nānāprabhṛtibhiḥ |
Dative |
नानाप्रभृतिने
nānāprabhṛtine |
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām |
नानाप्रभृतिभ्यः
nānāprabhṛtibhyaḥ |
Ablative |
नानाप्रभृतिनः
nānāprabhṛtinaḥ |
नानाप्रभृतिभ्याम्
nānāprabhṛtibhyām |
नानाप्रभृतिभ्यः
nānāprabhṛtibhyaḥ |
Genitive |
नानाप्रभृतिनः
nānāprabhṛtinaḥ |
नानाप्रभृतिनोः
nānāprabhṛtinoḥ |
नानाप्रभृतीनाम्
nānāprabhṛtīnām |
Locative |
नानाप्रभृतिनि
nānāprabhṛtini |
नानाप्रभृतिनोः
nānāprabhṛtinoḥ |
नानाप्रभृतिषु
nānāprabhṛtiṣu |