Sanskrit tools

Sanskrit declension


Declension of नानाफलमय nānāphalamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाफलमयः nānāphalamayaḥ
नानाफलमयौ nānāphalamayau
नानाफलमयाः nānāphalamayāḥ
Vocative नानाफलमय nānāphalamaya
नानाफलमयौ nānāphalamayau
नानाफलमयाः nānāphalamayāḥ
Accusative नानाफलमयम् nānāphalamayam
नानाफलमयौ nānāphalamayau
नानाफलमयान् nānāphalamayān
Instrumental नानाफलमयेन nānāphalamayena
नानाफलमयाभ्याम् nānāphalamayābhyām
नानाफलमयैः nānāphalamayaiḥ
Dative नानाफलमयाय nānāphalamayāya
नानाफलमयाभ्याम् nānāphalamayābhyām
नानाफलमयेभ्यः nānāphalamayebhyaḥ
Ablative नानाफलमयात् nānāphalamayāt
नानाफलमयाभ्याम् nānāphalamayābhyām
नानाफलमयेभ्यः nānāphalamayebhyaḥ
Genitive नानाफलमयस्य nānāphalamayasya
नानाफलमययोः nānāphalamayayoḥ
नानाफलमयानाम् nānāphalamayānām
Locative नानाफलमये nānāphalamaye
नानाफलमययोः nānāphalamayayoḥ
नानाफलमयेषु nānāphalamayeṣu