| Singular | Dual | Plural |
Nominative |
नानाफलमयः
nānāphalamayaḥ
|
नानाफलमयौ
nānāphalamayau
|
नानाफलमयाः
nānāphalamayāḥ
|
Vocative |
नानाफलमय
nānāphalamaya
|
नानाफलमयौ
nānāphalamayau
|
नानाफलमयाः
nānāphalamayāḥ
|
Accusative |
नानाफलमयम्
nānāphalamayam
|
नानाफलमयौ
nānāphalamayau
|
नानाफलमयान्
nānāphalamayān
|
Instrumental |
नानाफलमयेन
nānāphalamayena
|
नानाफलमयाभ्याम्
nānāphalamayābhyām
|
नानाफलमयैः
nānāphalamayaiḥ
|
Dative |
नानाफलमयाय
nānāphalamayāya
|
नानाफलमयाभ्याम्
nānāphalamayābhyām
|
नानाफलमयेभ्यः
nānāphalamayebhyaḥ
|
Ablative |
नानाफलमयात्
nānāphalamayāt
|
नानाफलमयाभ्याम्
nānāphalamayābhyām
|
नानाफलमयेभ्यः
nānāphalamayebhyaḥ
|
Genitive |
नानाफलमयस्य
nānāphalamayasya
|
नानाफलमययोः
nānāphalamayayoḥ
|
नानाफलमयानाम्
nānāphalamayānām
|
Locative |
नानाफलमये
nānāphalamaye
|
नानाफलमययोः
nānāphalamayayoḥ
|
नानाफलमयेषु
nānāphalamayeṣu
|