Sanskrit tools

Sanskrit declension


Declension of नानाबुद्धिरुच् nānābuddhiruc, m.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative नानाबुद्धिरुक् nānābuddhiruk
नानाबुद्धिरुचौ nānābuddhirucau
नानाबुद्धिरुचः nānābuddhirucaḥ
Vocative नानाबुद्धिरुक् nānābuddhiruk
नानाबुद्धिरुचौ nānābuddhirucau
नानाबुद्धिरुचः nānābuddhirucaḥ
Accusative नानाबुद्धिरुचम् nānābuddhirucam
नानाबुद्धिरुचौ nānābuddhirucau
नानाबुद्धिरुचः nānābuddhirucaḥ
Instrumental नानाबुद्धिरुचा nānābuddhirucā
नानाबुद्धिरुग्भ्याम् nānābuddhirugbhyām
नानाबुद्धिरुग्भिः nānābuddhirugbhiḥ
Dative नानाबुद्धिरुचे nānābuddhiruce
नानाबुद्धिरुग्भ्याम् nānābuddhirugbhyām
नानाबुद्धिरुग्भ्यः nānābuddhirugbhyaḥ
Ablative नानाबुद्धिरुचः nānābuddhirucaḥ
नानाबुद्धिरुग्भ्याम् nānābuddhirugbhyām
नानाबुद्धिरुग्भ्यः nānābuddhirugbhyaḥ
Genitive नानाबुद्धिरुचः nānābuddhirucaḥ
नानाबुद्धिरुचोः nānābuddhirucoḥ
नानाबुद्धिरुचाम् nānābuddhirucām
Locative नानाबुद्धिरुचि nānābuddhiruci
नानाबुद्धिरुचोः nānābuddhirucoḥ
नानाबुद्धिरुक्षु nānābuddhirukṣu