| Singular | Dual | Plural |
Nominative |
नानाभट्टः
nānābhaṭṭaḥ
|
नानाभट्टौ
nānābhaṭṭau
|
नानाभट्टाः
nānābhaṭṭāḥ
|
Vocative |
नानाभट्ट
nānābhaṭṭa
|
नानाभट्टौ
nānābhaṭṭau
|
नानाभट्टाः
nānābhaṭṭāḥ
|
Accusative |
नानाभट्टम्
nānābhaṭṭam
|
नानाभट्टौ
nānābhaṭṭau
|
नानाभट्टान्
nānābhaṭṭān
|
Instrumental |
नानाभट्टेन
nānābhaṭṭena
|
नानाभट्टाभ्याम्
nānābhaṭṭābhyām
|
नानाभट्टैः
nānābhaṭṭaiḥ
|
Dative |
नानाभट्टाय
nānābhaṭṭāya
|
नानाभट्टाभ्याम्
nānābhaṭṭābhyām
|
नानाभट्टेभ्यः
nānābhaṭṭebhyaḥ
|
Ablative |
नानाभट्टात्
nānābhaṭṭāt
|
नानाभट्टाभ्याम्
nānābhaṭṭābhyām
|
नानाभट्टेभ्यः
nānābhaṭṭebhyaḥ
|
Genitive |
नानाभट्टस्य
nānābhaṭṭasya
|
नानाभट्टयोः
nānābhaṭṭayoḥ
|
नानाभट्टानाम्
nānābhaṭṭānām
|
Locative |
नानाभट्टे
nānābhaṭṭe
|
नानाभट्टयोः
nānābhaṭṭayoḥ
|
नानाभट्टेषु
nānābhaṭṭeṣu
|