Sanskrit tools

Sanskrit declension


Declension of नानाभट्ट nānābhaṭṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाभट्टः nānābhaṭṭaḥ
नानाभट्टौ nānābhaṭṭau
नानाभट्टाः nānābhaṭṭāḥ
Vocative नानाभट्ट nānābhaṭṭa
नानाभट्टौ nānābhaṭṭau
नानाभट्टाः nānābhaṭṭāḥ
Accusative नानाभट्टम् nānābhaṭṭam
नानाभट्टौ nānābhaṭṭau
नानाभट्टान् nānābhaṭṭān
Instrumental नानाभट्टेन nānābhaṭṭena
नानाभट्टाभ्याम् nānābhaṭṭābhyām
नानाभट्टैः nānābhaṭṭaiḥ
Dative नानाभट्टाय nānābhaṭṭāya
नानाभट्टाभ्याम् nānābhaṭṭābhyām
नानाभट्टेभ्यः nānābhaṭṭebhyaḥ
Ablative नानाभट्टात् nānābhaṭṭāt
नानाभट्टाभ्याम् nānābhaṭṭābhyām
नानाभट्टेभ्यः nānābhaṭṭebhyaḥ
Genitive नानाभट्टस्य nānābhaṭṭasya
नानाभट्टयोः nānābhaṭṭayoḥ
नानाभट्टानाम् nānābhaṭṭānām
Locative नानाभट्टे nānābhaṭṭe
नानाभट्टयोः nānābhaṭṭayoḥ
नानाभट्टेषु nānābhaṭṭeṣu