Sanskrit tools

Sanskrit declension


Declension of नानाभूत nānābhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाभूतः nānābhūtaḥ
नानाभूतौ nānābhūtau
नानाभूताः nānābhūtāḥ
Vocative नानाभूत nānābhūta
नानाभूतौ nānābhūtau
नानाभूताः nānābhūtāḥ
Accusative नानाभूतम् nānābhūtam
नानाभूतौ nānābhūtau
नानाभूतान् nānābhūtān
Instrumental नानाभूतेन nānābhūtena
नानाभूताभ्याम् nānābhūtābhyām
नानाभूतैः nānābhūtaiḥ
Dative नानाभूताय nānābhūtāya
नानाभूताभ्याम् nānābhūtābhyām
नानाभूतेभ्यः nānābhūtebhyaḥ
Ablative नानाभूतात् nānābhūtāt
नानाभूताभ्याम् nānābhūtābhyām
नानाभूतेभ्यः nānābhūtebhyaḥ
Genitive नानाभूतस्य nānābhūtasya
नानाभूतयोः nānābhūtayoḥ
नानाभूतानाम् nānābhūtānām
Locative नानाभूते nānābhūte
नानाभूतयोः nānābhūtayoḥ
नानाभूतेषु nānābhūteṣu