| Singular | Dual | Plural |
Nominative |
नानाभूता
nānābhūtā
|
नानाभूते
nānābhūte
|
नानाभूताः
nānābhūtāḥ
|
Vocative |
नानाभूते
nānābhūte
|
नानाभूते
nānābhūte
|
नानाभूताः
nānābhūtāḥ
|
Accusative |
नानाभूताम्
nānābhūtām
|
नानाभूते
nānābhūte
|
नानाभूताः
nānābhūtāḥ
|
Instrumental |
नानाभूतया
nānābhūtayā
|
नानाभूताभ्याम्
nānābhūtābhyām
|
नानाभूताभिः
nānābhūtābhiḥ
|
Dative |
नानाभूतायै
nānābhūtāyai
|
नानाभूताभ्याम्
nānābhūtābhyām
|
नानाभूताभ्यः
nānābhūtābhyaḥ
|
Ablative |
नानाभूतायाः
nānābhūtāyāḥ
|
नानाभूताभ्याम्
nānābhūtābhyām
|
नानाभूताभ्यः
nānābhūtābhyaḥ
|
Genitive |
नानाभूतायाः
nānābhūtāyāḥ
|
नानाभूतयोः
nānābhūtayoḥ
|
नानाभूतानाम्
nānābhūtānām
|
Locative |
नानाभूतायाम्
nānābhūtāyām
|
नानाभूतयोः
nānābhūtayoḥ
|
नानाभूतासु
nānābhūtāsu
|