Sanskrit tools

Sanskrit declension


Declension of नानाभूता nānābhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाभूता nānābhūtā
नानाभूते nānābhūte
नानाभूताः nānābhūtāḥ
Vocative नानाभूते nānābhūte
नानाभूते nānābhūte
नानाभूताः nānābhūtāḥ
Accusative नानाभूताम् nānābhūtām
नानाभूते nānābhūte
नानाभूताः nānābhūtāḥ
Instrumental नानाभूतया nānābhūtayā
नानाभूताभ्याम् nānābhūtābhyām
नानाभूताभिः nānābhūtābhiḥ
Dative नानाभूतायै nānābhūtāyai
नानाभूताभ्याम् nānābhūtābhyām
नानाभूताभ्यः nānābhūtābhyaḥ
Ablative नानाभूतायाः nānābhūtāyāḥ
नानाभूताभ्याम् nānābhūtābhyām
नानाभूताभ्यः nānābhūtābhyaḥ
Genitive नानाभूतायाः nānābhūtāyāḥ
नानाभूतयोः nānābhūtayoḥ
नानाभूतानाम् nānābhūtānām
Locative नानाभूतायाम् nānābhūtāyām
नानाभूतयोः nānābhūtayoḥ
नानाभूतासु nānābhūtāsu