| Singular | Dual | Plural |
Nominative |
नानामृगगणः
nānāmṛgagaṇaḥ
|
नानामृगगणौ
nānāmṛgagaṇau
|
नानामृगगणाः
nānāmṛgagaṇāḥ
|
Vocative |
नानामृगगण
nānāmṛgagaṇa
|
नानामृगगणौ
nānāmṛgagaṇau
|
नानामृगगणाः
nānāmṛgagaṇāḥ
|
Accusative |
नानामृगगणम्
nānāmṛgagaṇam
|
नानामृगगणौ
nānāmṛgagaṇau
|
नानामृगगणान्
nānāmṛgagaṇān
|
Instrumental |
नानामृगगणेन
nānāmṛgagaṇena
|
नानामृगगणाभ्याम्
nānāmṛgagaṇābhyām
|
नानामृगगणैः
nānāmṛgagaṇaiḥ
|
Dative |
नानामृगगणाय
nānāmṛgagaṇāya
|
नानामृगगणाभ्याम्
nānāmṛgagaṇābhyām
|
नानामृगगणेभ्यः
nānāmṛgagaṇebhyaḥ
|
Ablative |
नानामृगगणात्
nānāmṛgagaṇāt
|
नानामृगगणाभ्याम्
nānāmṛgagaṇābhyām
|
नानामृगगणेभ्यः
nānāmṛgagaṇebhyaḥ
|
Genitive |
नानामृगगणस्य
nānāmṛgagaṇasya
|
नानामृगगणयोः
nānāmṛgagaṇayoḥ
|
नानामृगगणानाम्
nānāmṛgagaṇānām
|
Locative |
नानामृगगणे
nānāmṛgagaṇe
|
नानामृगगणयोः
nānāmṛgagaṇayoḥ
|
नानामृगगणेषु
nānāmṛgagaṇeṣu
|