Sanskrit tools

Sanskrit declension


Declension of नानामृगगण nānāmṛgagaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानामृगगणः nānāmṛgagaṇaḥ
नानामृगगणौ nānāmṛgagaṇau
नानामृगगणाः nānāmṛgagaṇāḥ
Vocative नानामृगगण nānāmṛgagaṇa
नानामृगगणौ nānāmṛgagaṇau
नानामृगगणाः nānāmṛgagaṇāḥ
Accusative नानामृगगणम् nānāmṛgagaṇam
नानामृगगणौ nānāmṛgagaṇau
नानामृगगणान् nānāmṛgagaṇān
Instrumental नानामृगगणेन nānāmṛgagaṇena
नानामृगगणाभ्याम् nānāmṛgagaṇābhyām
नानामृगगणैः nānāmṛgagaṇaiḥ
Dative नानामृगगणाय nānāmṛgagaṇāya
नानामृगगणाभ्याम् nānāmṛgagaṇābhyām
नानामृगगणेभ्यः nānāmṛgagaṇebhyaḥ
Ablative नानामृगगणात् nānāmṛgagaṇāt
नानामृगगणाभ्याम् nānāmṛgagaṇābhyām
नानामृगगणेभ्यः nānāmṛgagaṇebhyaḥ
Genitive नानामृगगणस्य nānāmṛgagaṇasya
नानामृगगणयोः nānāmṛgagaṇayoḥ
नानामृगगणानाम् nānāmṛgagaṇānām
Locative नानामृगगणे nānāmṛgagaṇe
नानामृगगणयोः nānāmṛgagaṇayoḥ
नानामृगगणेषु nānāmṛgagaṇeṣu