Singular | Dual | Plural | |
Nominative |
नानारसः
nānārasaḥ |
नानारसौ
nānārasau |
नानारसाः
nānārasāḥ |
Vocative |
नानारस
nānārasa |
नानारसौ
nānārasau |
नानारसाः
nānārasāḥ |
Accusative |
नानारसम्
nānārasam |
नानारसौ
nānārasau |
नानारसान्
nānārasān |
Instrumental |
नानारसेन
nānārasena |
नानारसाभ्याम्
nānārasābhyām |
नानारसैः
nānārasaiḥ |
Dative |
नानारसाय
nānārasāya |
नानारसाभ्याम्
nānārasābhyām |
नानारसेभ्यः
nānārasebhyaḥ |
Ablative |
नानारसात्
nānārasāt |
नानारसाभ्याम्
nānārasābhyām |
नानारसेभ्यः
nānārasebhyaḥ |
Genitive |
नानारसस्य
nānārasasya |
नानारसयोः
nānārasayoḥ |
नानारसानाम्
nānārasānām |
Locative |
नानारसे
nānārase |
नानारसयोः
nānārasayoḥ |
नानारसेषु
nānāraseṣu |