Sanskrit tools

Sanskrit declension


Declension of नानारूप nānārūpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानारूपम् nānārūpam
नानारूपे nānārūpe
नानारूपाणि nānārūpāṇi
Vocative नानारूप nānārūpa
नानारूपे nānārūpe
नानारूपाणि nānārūpāṇi
Accusative नानारूपम् nānārūpam
नानारूपे nānārūpe
नानारूपाणि nānārūpāṇi
Instrumental नानारूपेण nānārūpeṇa
नानारूपाभ्याम् nānārūpābhyām
नानारूपैः nānārūpaiḥ
Dative नानारूपाय nānārūpāya
नानारूपाभ्याम् nānārūpābhyām
नानारूपेभ्यः nānārūpebhyaḥ
Ablative नानारूपात् nānārūpāt
नानारूपाभ्याम् nānārūpābhyām
नानारूपेभ्यः nānārūpebhyaḥ
Genitive नानारूपस्य nānārūpasya
नानारूपयोः nānārūpayoḥ
नानारूपाणाम् nānārūpāṇām
Locative नानारूपे nānārūpe
नानारूपयोः nānārūpayoḥ
नानारूपेषु nānārūpeṣu