Sanskrit tools

Sanskrit declension


Declension of नानारूप nānārūpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानारूपः nānārūpaḥ
नानारूपौ nānārūpau
नानारूपाः nānārūpāḥ
Vocative नानारूप nānārūpa
नानारूपौ nānārūpau
नानारूपाः nānārūpāḥ
Accusative नानारूपम् nānārūpam
नानारूपौ nānārūpau
नानारूपान् nānārūpān
Instrumental नानारूपेण nānārūpeṇa
नानारूपाभ्याम् nānārūpābhyām
नानारूपैः nānārūpaiḥ
Dative नानारूपाय nānārūpāya
नानारूपाभ्याम् nānārūpābhyām
नानारूपेभ्यः nānārūpebhyaḥ
Ablative नानारूपात् nānārūpāt
नानारूपाभ्याम् nānārūpābhyām
नानारूपेभ्यः nānārūpebhyaḥ
Genitive नानारूपस्य nānārūpasya
नानारूपयोः nānārūpayoḥ
नानारूपाणाम् nānārūpāṇām
Locative नानारूपे nānārūpe
नानारूपयोः nānārūpayoḥ
नानारूपेषु nānārūpeṣu