| Singular | Dual | Plural |
Nominative |
नानारूपम्
nānārūpam
|
नानारूपे
nānārūpe
|
नानारूपाणि
nānārūpāṇi
|
Vocative |
नानारूप
nānārūpa
|
नानारूपे
nānārūpe
|
नानारूपाणि
nānārūpāṇi
|
Accusative |
नानारूपम्
nānārūpam
|
नानारूपे
nānārūpe
|
नानारूपाणि
nānārūpāṇi
|
Instrumental |
नानारूपेण
nānārūpeṇa
|
नानारूपाभ्याम्
nānārūpābhyām
|
नानारूपैः
nānārūpaiḥ
|
Dative |
नानारूपाय
nānārūpāya
|
नानारूपाभ्याम्
nānārūpābhyām
|
नानारूपेभ्यः
nānārūpebhyaḥ
|
Ablative |
नानारूपात्
nānārūpāt
|
नानारूपाभ्याम्
nānārūpābhyām
|
नानारूपेभ्यः
nānārūpebhyaḥ
|
Genitive |
नानारूपस्य
nānārūpasya
|
नानारूपयोः
nānārūpayoḥ
|
नानारूपाणाम्
nānārūpāṇām
|
Locative |
नानारूपे
nānārūpe
|
नानारूपयोः
nānārūpayoḥ
|
नानारूपेषु
nānārūpeṣu
|