| Singular | Dual | Plural |
Nominative |
नानारूपसमुत्थानम्
nānārūpasamutthānam
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानानि
nānārūpasamutthānāni
|
Vocative |
नानारूपसमुत्थान
nānārūpasamutthāna
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानानि
nānārūpasamutthānāni
|
Accusative |
नानारूपसमुत्थानम्
nānārūpasamutthānam
|
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानानि
nānārūpasamutthānāni
|
Instrumental |
नानारूपसमुत्थानेन
nānārūpasamutthānena
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानैः
nānārūpasamutthānaiḥ
|
Dative |
नानारूपसमुत्थानाय
nānārūpasamutthānāya
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानेभ्यः
nānārūpasamutthānebhyaḥ
|
Ablative |
नानारूपसमुत्थानात्
nānārūpasamutthānāt
|
नानारूपसमुत्थानाभ्याम्
nānārūpasamutthānābhyām
|
नानारूपसमुत्थानेभ्यः
nānārūpasamutthānebhyaḥ
|
Genitive |
नानारूपसमुत्थानस्य
nānārūpasamutthānasya
|
नानारूपसमुत्थानयोः
nānārūpasamutthānayoḥ
|
नानारूपसमुत्थानानाम्
nānārūpasamutthānānām
|
Locative |
नानारूपसमुत्थाने
nānārūpasamutthāne
|
नानारूपसमुत्थानयोः
nānārūpasamutthānayoḥ
|
नानारूपसमुत्थानेषु
nānārūpasamutthāneṣu
|