| Singular | Dual | Plural |
Nominative |
नानार्थः
nānārthaḥ
|
नानार्थौ
nānārthau
|
नानार्थाः
nānārthāḥ
|
Vocative |
नानार्थ
nānārtha
|
नानार्थौ
nānārthau
|
नानार्थाः
nānārthāḥ
|
Accusative |
नानार्थम्
nānārtham
|
नानार्थौ
nānārthau
|
नानार्थान्
nānārthān
|
Instrumental |
नानार्थेन
nānārthena
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थैः
nānārthaiḥ
|
Dative |
नानार्थाय
nānārthāya
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थेभ्यः
nānārthebhyaḥ
|
Ablative |
नानार्थात्
nānārthāt
|
नानार्थाभ्याम्
nānārthābhyām
|
नानार्थेभ्यः
nānārthebhyaḥ
|
Genitive |
नानार्थस्य
nānārthasya
|
नानार्थयोः
nānārthayoḥ
|
नानार्थानाम्
nānārthānām
|
Locative |
नानार्थे
nānārthe
|
नानार्थयोः
nānārthayoḥ
|
नानार्थेषु
nānārtheṣu
|