| Singular | Dual | Plural |
Nominative |
नानार्थकोशः
nānārthakośaḥ
|
नानार्थकोशौ
nānārthakośau
|
नानार्थकोशाः
nānārthakośāḥ
|
Vocative |
नानार्थकोश
nānārthakośa
|
नानार्थकोशौ
nānārthakośau
|
नानार्थकोशाः
nānārthakośāḥ
|
Accusative |
नानार्थकोशम्
nānārthakośam
|
नानार्थकोशौ
nānārthakośau
|
नानार्थकोशान्
nānārthakośān
|
Instrumental |
नानार्थकोशेन
nānārthakośena
|
नानार्थकोशाभ्याम्
nānārthakośābhyām
|
नानार्थकोशैः
nānārthakośaiḥ
|
Dative |
नानार्थकोशाय
nānārthakośāya
|
नानार्थकोशाभ्याम्
nānārthakośābhyām
|
नानार्थकोशेभ्यः
nānārthakośebhyaḥ
|
Ablative |
नानार्थकोशात्
nānārthakośāt
|
नानार्थकोशाभ्याम्
nānārthakośābhyām
|
नानार्थकोशेभ्यः
nānārthakośebhyaḥ
|
Genitive |
नानार्थकोशस्य
nānārthakośasya
|
नानार्थकोशयोः
nānārthakośayoḥ
|
नानार्थकोशानाम्
nānārthakośānām
|
Locative |
नानार्थकोशे
nānārthakośe
|
नानार्थकोशयोः
nānārthakośayoḥ
|
नानार्थकोशेषु
nānārthakośeṣu
|