Sanskrit tools

Sanskrit declension


Declension of नानार्थरत्नतिलक nānārtharatnatilaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानार्थरत्नतिलकम् nānārtharatnatilakam
नानार्थरत्नतिलके nānārtharatnatilake
नानार्थरत्नतिलकानि nānārtharatnatilakāni
Vocative नानार्थरत्नतिलक nānārtharatnatilaka
नानार्थरत्नतिलके nānārtharatnatilake
नानार्थरत्नतिलकानि nānārtharatnatilakāni
Accusative नानार्थरत्नतिलकम् nānārtharatnatilakam
नानार्थरत्नतिलके nānārtharatnatilake
नानार्थरत्नतिलकानि nānārtharatnatilakāni
Instrumental नानार्थरत्नतिलकेन nānārtharatnatilakena
नानार्थरत्नतिलकाभ्याम् nānārtharatnatilakābhyām
नानार्थरत्नतिलकैः nānārtharatnatilakaiḥ
Dative नानार्थरत्नतिलकाय nānārtharatnatilakāya
नानार्थरत्नतिलकाभ्याम् nānārtharatnatilakābhyām
नानार्थरत्नतिलकेभ्यः nānārtharatnatilakebhyaḥ
Ablative नानार्थरत्नतिलकात् nānārtharatnatilakāt
नानार्थरत्नतिलकाभ्याम् nānārtharatnatilakābhyām
नानार्थरत्नतिलकेभ्यः nānārtharatnatilakebhyaḥ
Genitive नानार्थरत्नतिलकस्य nānārtharatnatilakasya
नानार्थरत्नतिलकयोः nānārtharatnatilakayoḥ
नानार्थरत्नतिलकानाम् nānārtharatnatilakānām
Locative नानार्थरत्नतिलके nānārtharatnatilake
नानार्थरत्नतिलकयोः nānārtharatnatilakayoḥ
नानार्थरत्नतिलकेषु nānārtharatnatilakeṣu