| Singular | Dual | Plural |
Nominative |
नानार्थरत्नतिलकम्
nānārtharatnatilakam
|
नानार्थरत्नतिलके
nānārtharatnatilake
|
नानार्थरत्नतिलकानि
nānārtharatnatilakāni
|
Vocative |
नानार्थरत्नतिलक
nānārtharatnatilaka
|
नानार्थरत्नतिलके
nānārtharatnatilake
|
नानार्थरत्नतिलकानि
nānārtharatnatilakāni
|
Accusative |
नानार्थरत्नतिलकम्
nānārtharatnatilakam
|
नानार्थरत्नतिलके
nānārtharatnatilake
|
नानार्थरत्नतिलकानि
nānārtharatnatilakāni
|
Instrumental |
नानार्थरत्नतिलकेन
nānārtharatnatilakena
|
नानार्थरत्नतिलकाभ्याम्
nānārtharatnatilakābhyām
|
नानार्थरत्नतिलकैः
nānārtharatnatilakaiḥ
|
Dative |
नानार्थरत्नतिलकाय
nānārtharatnatilakāya
|
नानार्थरत्नतिलकाभ्याम्
nānārtharatnatilakābhyām
|
नानार्थरत्नतिलकेभ्यः
nānārtharatnatilakebhyaḥ
|
Ablative |
नानार्थरत्नतिलकात्
nānārtharatnatilakāt
|
नानार्थरत्नतिलकाभ्याम्
nānārtharatnatilakābhyām
|
नानार्थरत्नतिलकेभ्यः
nānārtharatnatilakebhyaḥ
|
Genitive |
नानार्थरत्नतिलकस्य
nānārtharatnatilakasya
|
नानार्थरत्नतिलकयोः
nānārtharatnatilakayoḥ
|
नानार्थरत्नतिलकानाम्
nānārtharatnatilakānām
|
Locative |
नानार्थरत्नतिलके
nānārtharatnatilake
|
नानार्थरत्नतिलकयोः
nānārtharatnatilakayoḥ
|
नानार्थरत्नतिलकेषु
nānārtharatnatilakeṣu
|