Sanskrit tools

Sanskrit declension


Declension of नानार्थसंग्रह nānārthasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानार्थसंग्रहः nānārthasaṁgrahaḥ
नानार्थसंग्रहौ nānārthasaṁgrahau
नानार्थसंग्रहाः nānārthasaṁgrahāḥ
Vocative नानार्थसंग्रह nānārthasaṁgraha
नानार्थसंग्रहौ nānārthasaṁgrahau
नानार्थसंग्रहाः nānārthasaṁgrahāḥ
Accusative नानार्थसंग्रहम् nānārthasaṁgraham
नानार्थसंग्रहौ nānārthasaṁgrahau
नानार्थसंग्रहान् nānārthasaṁgrahān
Instrumental नानार्थसंग्रहेण nānārthasaṁgraheṇa
नानार्थसंग्रहाभ्याम् nānārthasaṁgrahābhyām
नानार्थसंग्रहैः nānārthasaṁgrahaiḥ
Dative नानार्थसंग्रहाय nānārthasaṁgrahāya
नानार्थसंग्रहाभ्याम् nānārthasaṁgrahābhyām
नानार्थसंग्रहेभ्यः nānārthasaṁgrahebhyaḥ
Ablative नानार्थसंग्रहात् nānārthasaṁgrahāt
नानार्थसंग्रहाभ्याम् nānārthasaṁgrahābhyām
नानार्थसंग्रहेभ्यः nānārthasaṁgrahebhyaḥ
Genitive नानार्थसंग्रहस्य nānārthasaṁgrahasya
नानार्थसंग्रहयोः nānārthasaṁgrahayoḥ
नानार्थसंग्रहाणाम् nānārthasaṁgrahāṇām
Locative नानार्थसंग्रहे nānārthasaṁgrahe
नानार्थसंग्रहयोः nānārthasaṁgrahayoḥ
नानार्थसंग्रहेषु nānārthasaṁgraheṣu