| Singular | Dual | Plural |
Nominative |
नानार्थसंग्रहः
nānārthasaṁgrahaḥ
|
नानार्थसंग्रहौ
nānārthasaṁgrahau
|
नानार्थसंग्रहाः
nānārthasaṁgrahāḥ
|
Vocative |
नानार्थसंग्रह
nānārthasaṁgraha
|
नानार्थसंग्रहौ
nānārthasaṁgrahau
|
नानार्थसंग्रहाः
nānārthasaṁgrahāḥ
|
Accusative |
नानार्थसंग्रहम्
nānārthasaṁgraham
|
नानार्थसंग्रहौ
nānārthasaṁgrahau
|
नानार्थसंग्रहान्
nānārthasaṁgrahān
|
Instrumental |
नानार्थसंग्रहेण
nānārthasaṁgraheṇa
|
नानार्थसंग्रहाभ्याम्
nānārthasaṁgrahābhyām
|
नानार्थसंग्रहैः
nānārthasaṁgrahaiḥ
|
Dative |
नानार्थसंग्रहाय
nānārthasaṁgrahāya
|
नानार्थसंग्रहाभ्याम्
nānārthasaṁgrahābhyām
|
नानार्थसंग्रहेभ्यः
nānārthasaṁgrahebhyaḥ
|
Ablative |
नानार्थसंग्रहात्
nānārthasaṁgrahāt
|
नानार्थसंग्रहाभ्याम्
nānārthasaṁgrahābhyām
|
नानार्थसंग्रहेभ्यः
nānārthasaṁgrahebhyaḥ
|
Genitive |
नानार्थसंग्रहस्य
nānārthasaṁgrahasya
|
नानार्थसंग्रहयोः
nānārthasaṁgrahayoḥ
|
नानार्थसंग्रहाणाम्
nānārthasaṁgrahāṇām
|
Locative |
नानार्थसंग्रहे
nānārthasaṁgrahe
|
नानार्थसंग्रहयोः
nānārthasaṁgrahayoḥ
|
नानार्थसंग्रहेषु
nānārthasaṁgraheṣu
|