Sanskrit tools

Sanskrit declension


Declension of नानावर्ण nānāvarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावर्णः nānāvarṇaḥ
नानावर्णौ nānāvarṇau
नानावर्णाः nānāvarṇāḥ
Vocative नानावर्ण nānāvarṇa
नानावर्णौ nānāvarṇau
नानावर्णाः nānāvarṇāḥ
Accusative नानावर्णम् nānāvarṇam
नानावर्णौ nānāvarṇau
नानावर्णान् nānāvarṇān
Instrumental नानावर्णेन nānāvarṇena
नानावर्णाभ्याम् nānāvarṇābhyām
नानावर्णैः nānāvarṇaiḥ
Dative नानावर्णाय nānāvarṇāya
नानावर्णाभ्याम् nānāvarṇābhyām
नानावर्णेभ्यः nānāvarṇebhyaḥ
Ablative नानावर्णात् nānāvarṇāt
नानावर्णाभ्याम् nānāvarṇābhyām
नानावर्णेभ्यः nānāvarṇebhyaḥ
Genitive नानावर्णस्य nānāvarṇasya
नानावर्णयोः nānāvarṇayoḥ
नानावर्णानाम् nānāvarṇānām
Locative नानावर्णे nānāvarṇe
नानावर्णयोः nānāvarṇayoḥ
नानावर्णेषु nānāvarṇeṣu