| Singular | Dual | Plural |
Nominative |
नानावर्णत्वम्
nānāvarṇatvam
|
नानावर्णत्वे
nānāvarṇatve
|
नानावर्णत्वानि
nānāvarṇatvāni
|
Vocative |
नानावर्णत्व
nānāvarṇatva
|
नानावर्णत्वे
nānāvarṇatve
|
नानावर्णत्वानि
nānāvarṇatvāni
|
Accusative |
नानावर्णत्वम्
nānāvarṇatvam
|
नानावर्णत्वे
nānāvarṇatve
|
नानावर्णत्वानि
nānāvarṇatvāni
|
Instrumental |
नानावर्णत्वेन
nānāvarṇatvena
|
नानावर्णत्वाभ्याम्
nānāvarṇatvābhyām
|
नानावर्णत्वैः
nānāvarṇatvaiḥ
|
Dative |
नानावर्णत्वाय
nānāvarṇatvāya
|
नानावर्णत्वाभ्याम्
nānāvarṇatvābhyām
|
नानावर्णत्वेभ्यः
nānāvarṇatvebhyaḥ
|
Ablative |
नानावर्णत्वात्
nānāvarṇatvāt
|
नानावर्णत्वाभ्याम्
nānāvarṇatvābhyām
|
नानावर्णत्वेभ्यः
nānāvarṇatvebhyaḥ
|
Genitive |
नानावर्णत्वस्य
nānāvarṇatvasya
|
नानावर्णत्वयोः
nānāvarṇatvayoḥ
|
नानावर्णत्वानाम्
nānāvarṇatvānām
|
Locative |
नानावर्णत्वे
nānāvarṇatve
|
नानावर्णत्वयोः
nānāvarṇatvayoḥ
|
नानावर्णत्वेषु
nānāvarṇatveṣu
|