Sanskrit tools

Sanskrit declension


Declension of नानावर्णत्व nānāvarṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावर्णत्वम् nānāvarṇatvam
नानावर्णत्वे nānāvarṇatve
नानावर्णत्वानि nānāvarṇatvāni
Vocative नानावर्णत्व nānāvarṇatva
नानावर्णत्वे nānāvarṇatve
नानावर्णत्वानि nānāvarṇatvāni
Accusative नानावर्णत्वम् nānāvarṇatvam
नानावर्णत्वे nānāvarṇatve
नानावर्णत्वानि nānāvarṇatvāni
Instrumental नानावर्णत्वेन nānāvarṇatvena
नानावर्णत्वाभ्याम् nānāvarṇatvābhyām
नानावर्णत्वैः nānāvarṇatvaiḥ
Dative नानावर्णत्वाय nānāvarṇatvāya
नानावर्णत्वाभ्याम् nānāvarṇatvābhyām
नानावर्णत्वेभ्यः nānāvarṇatvebhyaḥ
Ablative नानावर्णत्वात् nānāvarṇatvāt
नानावर्णत्वाभ्याम् nānāvarṇatvābhyām
नानावर्णत्वेभ्यः nānāvarṇatvebhyaḥ
Genitive नानावर्णत्वस्य nānāvarṇatvasya
नानावर्णत्वयोः nānāvarṇatvayoḥ
नानावर्णत्वानाम् nānāvarṇatvānām
Locative नानावर्णत्वे nānāvarṇatve
नानावर्णत्वयोः nānāvarṇatvayoḥ
नानावर्णत्वेषु nānāvarṇatveṣu