| Singular | Dual | Plural |
Nominative |
नानावर्णाकृतिः
nānāvarṇākṛtiḥ
|
नानावर्णाकृती
nānāvarṇākṛtī
|
नानावर्णाकृतयः
nānāvarṇākṛtayaḥ
|
Vocative |
नानावर्णाकृते
nānāvarṇākṛte
|
नानावर्णाकृती
nānāvarṇākṛtī
|
नानावर्णाकृतयः
nānāvarṇākṛtayaḥ
|
Accusative |
नानावर्णाकृतिम्
nānāvarṇākṛtim
|
नानावर्णाकृती
nānāvarṇākṛtī
|
नानावर्णाकृतीन्
nānāvarṇākṛtīn
|
Instrumental |
नानावर्णाकृतिना
nānāvarṇākṛtinā
|
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām
|
नानावर्णाकृतिभिः
nānāvarṇākṛtibhiḥ
|
Dative |
नानावर्णाकृतये
nānāvarṇākṛtaye
|
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām
|
नानावर्णाकृतिभ्यः
nānāvarṇākṛtibhyaḥ
|
Ablative |
नानावर्णाकृतेः
nānāvarṇākṛteḥ
|
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām
|
नानावर्णाकृतिभ्यः
nānāvarṇākṛtibhyaḥ
|
Genitive |
नानावर्णाकृतेः
nānāvarṇākṛteḥ
|
नानावर्णाकृत्योः
nānāvarṇākṛtyoḥ
|
नानावर्णाकृतीनाम्
nānāvarṇākṛtīnām
|
Locative |
नानावर्णाकृतौ
nānāvarṇākṛtau
|
नानावर्णाकृत्योः
nānāvarṇākṛtyoḥ
|
नानावर्णाकृतिषु
nānāvarṇākṛtiṣu
|