Singular | Dual | Plural | |
Nominative |
नानावर्णाकृतिः
nānāvarṇākṛtiḥ |
नानावर्णाकृती
nānāvarṇākṛtī |
नानावर्णाकृतयः
nānāvarṇākṛtayaḥ |
Vocative |
नानावर्णाकृते
nānāvarṇākṛte |
नानावर्णाकृती
nānāvarṇākṛtī |
नानावर्णाकृतयः
nānāvarṇākṛtayaḥ |
Accusative |
नानावर्णाकृतिम्
nānāvarṇākṛtim |
नानावर्णाकृती
nānāvarṇākṛtī |
नानावर्णाकृतीः
nānāvarṇākṛtīḥ |
Instrumental |
नानावर्णाकृत्या
nānāvarṇākṛtyā |
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām |
नानावर्णाकृतिभिः
nānāvarṇākṛtibhiḥ |
Dative |
नानावर्णाकृतये
nānāvarṇākṛtaye नानावर्णाकृत्यै nānāvarṇākṛtyai |
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām |
नानावर्णाकृतिभ्यः
nānāvarṇākṛtibhyaḥ |
Ablative |
नानावर्णाकृतेः
nānāvarṇākṛteḥ नानावर्णाकृत्याः nānāvarṇākṛtyāḥ |
नानावर्णाकृतिभ्याम्
nānāvarṇākṛtibhyām |
नानावर्णाकृतिभ्यः
nānāvarṇākṛtibhyaḥ |
Genitive |
नानावर्णाकृतेः
nānāvarṇākṛteḥ नानावर्णाकृत्याः nānāvarṇākṛtyāḥ |
नानावर्णाकृत्योः
nānāvarṇākṛtyoḥ |
नानावर्णाकृतीनाम्
nānāvarṇākṛtīnām |
Locative |
नानावर्णाकृतौ
nānāvarṇākṛtau नानावर्णाकृत्याम् nānāvarṇākṛtyām |
नानावर्णाकृत्योः
nānāvarṇākṛtyoḥ |
नानावर्णाकृतिषु
nānāvarṇākṛtiṣu |