Sanskrit tools

Sanskrit declension


Declension of नानावर्णाकृति nānāvarṇākṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावर्णाकृतिः nānāvarṇākṛtiḥ
नानावर्णाकृती nānāvarṇākṛtī
नानावर्णाकृतयः nānāvarṇākṛtayaḥ
Vocative नानावर्णाकृते nānāvarṇākṛte
नानावर्णाकृती nānāvarṇākṛtī
नानावर्णाकृतयः nānāvarṇākṛtayaḥ
Accusative नानावर्णाकृतिम् nānāvarṇākṛtim
नानावर्णाकृती nānāvarṇākṛtī
नानावर्णाकृतीः nānāvarṇākṛtīḥ
Instrumental नानावर्णाकृत्या nānāvarṇākṛtyā
नानावर्णाकृतिभ्याम् nānāvarṇākṛtibhyām
नानावर्णाकृतिभिः nānāvarṇākṛtibhiḥ
Dative नानावर्णाकृतये nānāvarṇākṛtaye
नानावर्णाकृत्यै nānāvarṇākṛtyai
नानावर्णाकृतिभ्याम् nānāvarṇākṛtibhyām
नानावर्णाकृतिभ्यः nānāvarṇākṛtibhyaḥ
Ablative नानावर्णाकृतेः nānāvarṇākṛteḥ
नानावर्णाकृत्याः nānāvarṇākṛtyāḥ
नानावर्णाकृतिभ्याम् nānāvarṇākṛtibhyām
नानावर्णाकृतिभ्यः nānāvarṇākṛtibhyaḥ
Genitive नानावर्णाकृतेः nānāvarṇākṛteḥ
नानावर्णाकृत्याः nānāvarṇākṛtyāḥ
नानावर्णाकृत्योः nānāvarṇākṛtyoḥ
नानावर्णाकृतीनाम् nānāvarṇākṛtīnām
Locative नानावर्णाकृतौ nānāvarṇākṛtau
नानावर्णाकृत्याम् nānāvarṇākṛtyām
नानावर्णाकृत्योः nānāvarṇākṛtyoḥ
नानावर्णाकृतिषु nānāvarṇākṛtiṣu