| Singular | Dual | Plural |
Nominative |
नानावादसंग्रहग्रन्थः
nānāvādasaṁgrahagranthaḥ
|
नानावादसंग्रहग्रन्थौ
nānāvādasaṁgrahagranthau
|
नानावादसंग्रहग्रन्थाः
nānāvādasaṁgrahagranthāḥ
|
Vocative |
नानावादसंग्रहग्रन्थ
nānāvādasaṁgrahagrantha
|
नानावादसंग्रहग्रन्थौ
nānāvādasaṁgrahagranthau
|
नानावादसंग्रहग्रन्थाः
nānāvādasaṁgrahagranthāḥ
|
Accusative |
नानावादसंग्रहग्रन्थम्
nānāvādasaṁgrahagrantham
|
नानावादसंग्रहग्रन्थौ
nānāvādasaṁgrahagranthau
|
नानावादसंग्रहग्रन्थान्
nānāvādasaṁgrahagranthān
|
Instrumental |
नानावादसंग्रहग्रन्थेन
nānāvādasaṁgrahagranthena
|
नानावादसंग्रहग्रन्थाभ्याम्
nānāvādasaṁgrahagranthābhyām
|
नानावादसंग्रहग्रन्थैः
nānāvādasaṁgrahagranthaiḥ
|
Dative |
नानावादसंग्रहग्रन्थाय
nānāvādasaṁgrahagranthāya
|
नानावादसंग्रहग्रन्थाभ्याम्
nānāvādasaṁgrahagranthābhyām
|
नानावादसंग्रहग्रन्थेभ्यः
nānāvādasaṁgrahagranthebhyaḥ
|
Ablative |
नानावादसंग्रहग्रन्थात्
nānāvādasaṁgrahagranthāt
|
नानावादसंग्रहग्रन्थाभ्याम्
nānāvādasaṁgrahagranthābhyām
|
नानावादसंग्रहग्रन्थेभ्यः
nānāvādasaṁgrahagranthebhyaḥ
|
Genitive |
नानावादसंग्रहग्रन्थस्य
nānāvādasaṁgrahagranthasya
|
नानावादसंग्रहग्रन्थयोः
nānāvādasaṁgrahagranthayoḥ
|
नानावादसंग्रहग्रन्थानाम्
nānāvādasaṁgrahagranthānām
|
Locative |
नानावादसंग्रहग्रन्थे
nānāvādasaṁgrahagranthe
|
नानावादसंग्रहग्रन्थयोः
nānāvādasaṁgrahagranthayoḥ
|
नानावादसंग्रहग्रन्थेषु
nānāvādasaṁgrahagrantheṣu
|