Sanskrit tools

Sanskrit declension


Declension of नानावादसंग्रहग्रन्थ nānāvādasaṁgrahagrantha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावादसंग्रहग्रन्थः nānāvādasaṁgrahagranthaḥ
नानावादसंग्रहग्रन्थौ nānāvādasaṁgrahagranthau
नानावादसंग्रहग्रन्थाः nānāvādasaṁgrahagranthāḥ
Vocative नानावादसंग्रहग्रन्थ nānāvādasaṁgrahagrantha
नानावादसंग्रहग्रन्थौ nānāvādasaṁgrahagranthau
नानावादसंग्रहग्रन्थाः nānāvādasaṁgrahagranthāḥ
Accusative नानावादसंग्रहग्रन्थम् nānāvādasaṁgrahagrantham
नानावादसंग्रहग्रन्थौ nānāvādasaṁgrahagranthau
नानावादसंग्रहग्रन्थान् nānāvādasaṁgrahagranthān
Instrumental नानावादसंग्रहग्रन्थेन nānāvādasaṁgrahagranthena
नानावादसंग्रहग्रन्थाभ्याम् nānāvādasaṁgrahagranthābhyām
नानावादसंग्रहग्रन्थैः nānāvādasaṁgrahagranthaiḥ
Dative नानावादसंग्रहग्रन्थाय nānāvādasaṁgrahagranthāya
नानावादसंग्रहग्रन्थाभ्याम् nānāvādasaṁgrahagranthābhyām
नानावादसंग्रहग्रन्थेभ्यः nānāvādasaṁgrahagranthebhyaḥ
Ablative नानावादसंग्रहग्रन्थात् nānāvādasaṁgrahagranthāt
नानावादसंग्रहग्रन्थाभ्याम् nānāvādasaṁgrahagranthābhyām
नानावादसंग्रहग्रन्थेभ्यः nānāvādasaṁgrahagranthebhyaḥ
Genitive नानावादसंग्रहग्रन्थस्य nānāvādasaṁgrahagranthasya
नानावादसंग्रहग्रन्थयोः nānāvādasaṁgrahagranthayoḥ
नानावादसंग्रहग्रन्थानाम् nānāvādasaṁgrahagranthānām
Locative नानावादसंग्रहग्रन्थे nānāvādasaṁgrahagranthe
नानावादसंग्रहग्रन्थयोः nānāvādasaṁgrahagranthayoḥ
नानावादसंग्रहग्रन्थेषु nānāvādasaṁgrahagrantheṣu