Sanskrit tools

Sanskrit declension


Declension of नानाविधशान्ति nānāvidhaśānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाविधशान्तिः nānāvidhaśāntiḥ
नानाविधशान्ती nānāvidhaśāntī
नानाविधशान्तयः nānāvidhaśāntayaḥ
Vocative नानाविधशान्ते nānāvidhaśānte
नानाविधशान्ती nānāvidhaśāntī
नानाविधशान्तयः nānāvidhaśāntayaḥ
Accusative नानाविधशान्तिम् nānāvidhaśāntim
नानाविधशान्ती nānāvidhaśāntī
नानाविधशान्तीः nānāvidhaśāntīḥ
Instrumental नानाविधशान्त्या nānāvidhaśāntyā
नानाविधशान्तिभ्याम् nānāvidhaśāntibhyām
नानाविधशान्तिभिः nānāvidhaśāntibhiḥ
Dative नानाविधशान्तये nānāvidhaśāntaye
नानाविधशान्त्यै nānāvidhaśāntyai
नानाविधशान्तिभ्याम् nānāvidhaśāntibhyām
नानाविधशान्तिभ्यः nānāvidhaśāntibhyaḥ
Ablative नानाविधशान्तेः nānāvidhaśānteḥ
नानाविधशान्त्याः nānāvidhaśāntyāḥ
नानाविधशान्तिभ्याम् nānāvidhaśāntibhyām
नानाविधशान्तिभ्यः nānāvidhaśāntibhyaḥ
Genitive नानाविधशान्तेः nānāvidhaśānteḥ
नानाविधशान्त्याः nānāvidhaśāntyāḥ
नानाविधशान्त्योः nānāvidhaśāntyoḥ
नानाविधशान्तीनाम् nānāvidhaśāntīnām
Locative नानाविधशान्तौ nānāvidhaśāntau
नानाविधशान्त्याम् nānāvidhaśāntyām
नानाविधशान्त्योः nānāvidhaśāntyoḥ
नानाविधशान्तिषु nānāvidhaśāntiṣu