Singular | Dual | Plural | |
Nominative |
नानाविधशान्तिः
nānāvidhaśāntiḥ |
नानाविधशान्ती
nānāvidhaśāntī |
नानाविधशान्तयः
nānāvidhaśāntayaḥ |
Vocative |
नानाविधशान्ते
nānāvidhaśānte |
नानाविधशान्ती
nānāvidhaśāntī |
नानाविधशान्तयः
nānāvidhaśāntayaḥ |
Accusative |
नानाविधशान्तिम्
nānāvidhaśāntim |
नानाविधशान्ती
nānāvidhaśāntī |
नानाविधशान्तीः
nānāvidhaśāntīḥ |
Instrumental |
नानाविधशान्त्या
nānāvidhaśāntyā |
नानाविधशान्तिभ्याम्
nānāvidhaśāntibhyām |
नानाविधशान्तिभिः
nānāvidhaśāntibhiḥ |
Dative |
नानाविधशान्तये
nānāvidhaśāntaye नानाविधशान्त्यै nānāvidhaśāntyai |
नानाविधशान्तिभ्याम्
nānāvidhaśāntibhyām |
नानाविधशान्तिभ्यः
nānāvidhaśāntibhyaḥ |
Ablative |
नानाविधशान्तेः
nānāvidhaśānteḥ नानाविधशान्त्याः nānāvidhaśāntyāḥ |
नानाविधशान्तिभ्याम्
nānāvidhaśāntibhyām |
नानाविधशान्तिभ्यः
nānāvidhaśāntibhyaḥ |
Genitive |
नानाविधशान्तेः
nānāvidhaśānteḥ नानाविधशान्त्याः nānāvidhaśāntyāḥ |
नानाविधशान्त्योः
nānāvidhaśāntyoḥ |
नानाविधशान्तीनाम्
nānāvidhaśāntīnām |
Locative |
नानाविधशान्तौ
nānāvidhaśāntau नानाविधशान्त्याम् nānāvidhaśāntyām |
नानाविधशान्त्योः
nānāvidhaśāntyoḥ |
नानाविधशान्तिषु
nānāvidhaśāntiṣu |