Sanskrit tools

Sanskrit declension


Declension of नानाविश्य nānāviśya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाविश्यः nānāviśyaḥ
नानाविश्यौ nānāviśyau
नानाविश्याः nānāviśyāḥ
Vocative नानाविश्य nānāviśya
नानाविश्यौ nānāviśyau
नानाविश्याः nānāviśyāḥ
Accusative नानाविश्यम् nānāviśyam
नानाविश्यौ nānāviśyau
नानाविश्यान् nānāviśyān
Instrumental नानाविश्येन nānāviśyena
नानाविश्याभ्याम् nānāviśyābhyām
नानाविश्यैः nānāviśyaiḥ
Dative नानाविश्याय nānāviśyāya
नानाविश्याभ्याम् nānāviśyābhyām
नानाविश्येभ्यः nānāviśyebhyaḥ
Ablative नानाविश्यात् nānāviśyāt
नानाविश्याभ्याम् nānāviśyābhyām
नानाविश्येभ्यः nānāviśyebhyaḥ
Genitive नानाविश्यस्य nānāviśyasya
नानाविश्ययोः nānāviśyayoḥ
नानाविश्यानाम् nānāviśyānām
Locative नानाविश्ये nānāviśye
नानाविश्ययोः nānāviśyayoḥ
नानाविश्येषु nānāviśyeṣu