Sanskrit tools

Sanskrit declension


Declension of नानाविश्या nānāviśyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाविश्या nānāviśyā
नानाविश्ये nānāviśye
नानाविश्याः nānāviśyāḥ
Vocative नानाविश्ये nānāviśye
नानाविश्ये nānāviśye
नानाविश्याः nānāviśyāḥ
Accusative नानाविश्याम् nānāviśyām
नानाविश्ये nānāviśye
नानाविश्याः nānāviśyāḥ
Instrumental नानाविश्यया nānāviśyayā
नानाविश्याभ्याम् nānāviśyābhyām
नानाविश्याभिः nānāviśyābhiḥ
Dative नानाविश्यायै nānāviśyāyai
नानाविश्याभ्याम् nānāviśyābhyām
नानाविश्याभ्यः nānāviśyābhyaḥ
Ablative नानाविश्यायाः nānāviśyāyāḥ
नानाविश्याभ्याम् nānāviśyābhyām
नानाविश्याभ्यः nānāviśyābhyaḥ
Genitive नानाविश्यायाः nānāviśyāyāḥ
नानाविश्ययोः nānāviśyayoḥ
नानाविश्यानाम् nānāviśyānām
Locative नानाविश्यायाम् nānāviśyāyām
नानाविश्ययोः nānāviśyayoḥ
नानाविश्यासु nānāviśyāsu