| Singular | Dual | Plural |
Nominative |
नानाविश्या
nānāviśyā
|
नानाविश्ये
nānāviśye
|
नानाविश्याः
nānāviśyāḥ
|
Vocative |
नानाविश्ये
nānāviśye
|
नानाविश्ये
nānāviśye
|
नानाविश्याः
nānāviśyāḥ
|
Accusative |
नानाविश्याम्
nānāviśyām
|
नानाविश्ये
nānāviśye
|
नानाविश्याः
nānāviśyāḥ
|
Instrumental |
नानाविश्यया
nānāviśyayā
|
नानाविश्याभ्याम्
nānāviśyābhyām
|
नानाविश्याभिः
nānāviśyābhiḥ
|
Dative |
नानाविश्यायै
nānāviśyāyai
|
नानाविश्याभ्याम्
nānāviśyābhyām
|
नानाविश्याभ्यः
nānāviśyābhyaḥ
|
Ablative |
नानाविश्यायाः
nānāviśyāyāḥ
|
नानाविश्याभ्याम्
nānāviśyābhyām
|
नानाविश्याभ्यः
nānāviśyābhyaḥ
|
Genitive |
नानाविश्यायाः
nānāviśyāyāḥ
|
नानाविश्ययोः
nānāviśyayoḥ
|
नानाविश्यानाम्
nānāviśyānām
|
Locative |
नानाविश्यायाम्
nānāviśyāyām
|
नानाविश्ययोः
nānāviśyayoḥ
|
नानाविश्यासु
nānāviśyāsu
|