| Singular | Dual | Plural |
Nominative |
नानाविश्यम्
nānāviśyam
|
नानाविश्ये
nānāviśye
|
नानाविश्यानि
nānāviśyāni
|
Vocative |
नानाविश्य
nānāviśya
|
नानाविश्ये
nānāviśye
|
नानाविश्यानि
nānāviśyāni
|
Accusative |
नानाविश्यम्
nānāviśyam
|
नानाविश्ये
nānāviśye
|
नानाविश्यानि
nānāviśyāni
|
Instrumental |
नानाविश्येन
nānāviśyena
|
नानाविश्याभ्याम्
nānāviśyābhyām
|
नानाविश्यैः
nānāviśyaiḥ
|
Dative |
नानाविश्याय
nānāviśyāya
|
नानाविश्याभ्याम्
nānāviśyābhyām
|
नानाविश्येभ्यः
nānāviśyebhyaḥ
|
Ablative |
नानाविश्यात्
nānāviśyāt
|
नानाविश्याभ्याम्
nānāviśyābhyām
|
नानाविश्येभ्यः
nānāviśyebhyaḥ
|
Genitive |
नानाविश्यस्य
nānāviśyasya
|
नानाविश्ययोः
nānāviśyayoḥ
|
नानाविश्यानाम्
nānāviśyānām
|
Locative |
नानाविश्ये
nānāviśye
|
नानाविश्ययोः
nānāviśyayoḥ
|
नानाविश्येषु
nānāviśyeṣu
|