Sanskrit tools

Sanskrit declension


Declension of नानावीर्य nānāvīrya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानावीर्यम् nānāvīryam
नानावीर्ये nānāvīrye
नानावीर्याणि nānāvīryāṇi
Vocative नानावीर्य nānāvīrya
नानावीर्ये nānāvīrye
नानावीर्याणि nānāvīryāṇi
Accusative नानावीर्यम् nānāvīryam
नानावीर्ये nānāvīrye
नानावीर्याणि nānāvīryāṇi
Instrumental नानावीर्येण nānāvīryeṇa
नानावीर्याभ्याम् nānāvīryābhyām
नानावीर्यैः nānāvīryaiḥ
Dative नानावीर्याय nānāvīryāya
नानावीर्याभ्याम् nānāvīryābhyām
नानावीर्येभ्यः nānāvīryebhyaḥ
Ablative नानावीर्यात् nānāvīryāt
नानावीर्याभ्याम् nānāvīryābhyām
नानावीर्येभ्यः nānāvīryebhyaḥ
Genitive नानावीर्यस्य nānāvīryasya
नानावीर्ययोः nānāvīryayoḥ
नानावीर्याणाम् nānāvīryāṇām
Locative नानावीर्ये nānāvīrye
नानावीर्ययोः nānāvīryayoḥ
नानावीर्येषु nānāvīryeṣu