| Singular | Dual | Plural |
Nominative |
नानावृत्तमयः
nānāvṛttamayaḥ
|
नानावृत्तमयौ
nānāvṛttamayau
|
नानावृत्तमयाः
nānāvṛttamayāḥ
|
Vocative |
नानावृत्तमय
nānāvṛttamaya
|
नानावृत्तमयौ
nānāvṛttamayau
|
नानावृत्तमयाः
nānāvṛttamayāḥ
|
Accusative |
नानावृत्तमयम्
nānāvṛttamayam
|
नानावृत्तमयौ
nānāvṛttamayau
|
नानावृत्तमयान्
nānāvṛttamayān
|
Instrumental |
नानावृत्तमयेन
nānāvṛttamayena
|
नानावृत्तमयाभ्याम्
nānāvṛttamayābhyām
|
नानावृत्तमयैः
nānāvṛttamayaiḥ
|
Dative |
नानावृत्तमयाय
nānāvṛttamayāya
|
नानावृत्तमयाभ्याम्
nānāvṛttamayābhyām
|
नानावृत्तमयेभ्यः
nānāvṛttamayebhyaḥ
|
Ablative |
नानावृत्तमयात्
nānāvṛttamayāt
|
नानावृत्तमयाभ्याम्
nānāvṛttamayābhyām
|
नानावृत्तमयेभ्यः
nānāvṛttamayebhyaḥ
|
Genitive |
नानावृत्तमयस्य
nānāvṛttamayasya
|
नानावृत्तमययोः
nānāvṛttamayayoḥ
|
नानावृत्तमयानाम्
nānāvṛttamayānām
|
Locative |
नानावृत्तमये
nānāvṛttamaye
|
नानावृत्तमययोः
nānāvṛttamayayoḥ
|
नानावृत्तमयेषु
nānāvṛttamayeṣu
|