Sanskrit tools

Sanskrit declension


Declension of नानावेषाकृतिमत् nānāveṣākṛtimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नानावेषाकृतिमान् nānāveṣākṛtimān
नानावेषाकृतिमन्तौ nānāveṣākṛtimantau
नानावेषाकृतिमन्तः nānāveṣākṛtimantaḥ
Vocative नानावेषाकृतिमन् nānāveṣākṛtiman
नानावेषाकृतिमन्तौ nānāveṣākṛtimantau
नानावेषाकृतिमन्तः nānāveṣākṛtimantaḥ
Accusative नानावेषाकृतिमन्तम् nānāveṣākṛtimantam
नानावेषाकृतिमन्तौ nānāveṣākṛtimantau
नानावेषाकृतिमतः nānāveṣākṛtimataḥ
Instrumental नानावेषाकृतिमता nānāveṣākṛtimatā
नानावेषाकृतिमद्भ्याम् nānāveṣākṛtimadbhyām
नानावेषाकृतिमद्भिः nānāveṣākṛtimadbhiḥ
Dative नानावेषाकृतिमते nānāveṣākṛtimate
नानावेषाकृतिमद्भ्याम् nānāveṣākṛtimadbhyām
नानावेषाकृतिमद्भ्यः nānāveṣākṛtimadbhyaḥ
Ablative नानावेषाकृतिमतः nānāveṣākṛtimataḥ
नानावेषाकृतिमद्भ्याम् nānāveṣākṛtimadbhyām
नानावेषाकृतिमद्भ्यः nānāveṣākṛtimadbhyaḥ
Genitive नानावेषाकृतिमतः nānāveṣākṛtimataḥ
नानावेषाकृतिमतोः nānāveṣākṛtimatoḥ
नानावेषाकृतिमताम् nānāveṣākṛtimatām
Locative नानावेषाकृतिमति nānāveṣākṛtimati
नानावेषाकृतिमतोः nānāveṣākṛtimatoḥ
नानावेषाकृतिमत्सु nānāveṣākṛtimatsu