| Singular | Dual | Plural |
Nominative |
नानाव्रता
nānāvratā
|
नानाव्रते
nānāvrate
|
नानाव्रताः
nānāvratāḥ
|
Vocative |
नानाव्रते
nānāvrate
|
नानाव्रते
nānāvrate
|
नानाव्रताः
nānāvratāḥ
|
Accusative |
नानाव्रताम्
nānāvratām
|
नानाव्रते
nānāvrate
|
नानाव्रताः
nānāvratāḥ
|
Instrumental |
नानाव्रतया
nānāvratayā
|
नानाव्रताभ्याम्
nānāvratābhyām
|
नानाव्रताभिः
nānāvratābhiḥ
|
Dative |
नानाव्रतायै
nānāvratāyai
|
नानाव्रताभ्याम्
nānāvratābhyām
|
नानाव्रताभ्यः
nānāvratābhyaḥ
|
Ablative |
नानाव्रतायाः
nānāvratāyāḥ
|
नानाव्रताभ्याम्
nānāvratābhyām
|
नानाव्रताभ्यः
nānāvratābhyaḥ
|
Genitive |
नानाव्रतायाः
nānāvratāyāḥ
|
नानाव्रतयोः
nānāvratayoḥ
|
नानाव्रतानाम्
nānāvratānām
|
Locative |
नानाव्रतायाम्
nānāvratāyām
|
नानाव्रतयोः
nānāvratayoḥ
|
नानाव्रतासु
nānāvratāsu
|