Sanskrit tools

Sanskrit declension


Declension of नानाव्रता nānāvratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाव्रता nānāvratā
नानाव्रते nānāvrate
नानाव्रताः nānāvratāḥ
Vocative नानाव्रते nānāvrate
नानाव्रते nānāvrate
नानाव्रताः nānāvratāḥ
Accusative नानाव्रताम् nānāvratām
नानाव्रते nānāvrate
नानाव्रताः nānāvratāḥ
Instrumental नानाव्रतया nānāvratayā
नानाव्रताभ्याम् nānāvratābhyām
नानाव्रताभिः nānāvratābhiḥ
Dative नानाव्रतायै nānāvratāyai
नानाव्रताभ्याम् nānāvratābhyām
नानाव्रताभ्यः nānāvratābhyaḥ
Ablative नानाव्रतायाः nānāvratāyāḥ
नानाव्रताभ्याम् nānāvratābhyām
नानाव्रताभ्यः nānāvratābhyaḥ
Genitive नानाव्रतायाः nānāvratāyāḥ
नानाव्रतयोः nānāvratayoḥ
नानाव्रतानाम् nānāvratānām
Locative नानाव्रतायाम् nānāvratāyām
नानाव्रतयोः nānāvratayoḥ
नानाव्रतासु nānāvratāsu