Sanskrit tools

Sanskrit declension


Declension of नानाव्रत nānāvrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाव्रतम् nānāvratam
नानाव्रते nānāvrate
नानाव्रतानि nānāvratāni
Vocative नानाव्रत nānāvrata
नानाव्रते nānāvrate
नानाव्रतानि nānāvratāni
Accusative नानाव्रतम् nānāvratam
नानाव्रते nānāvrate
नानाव्रतानि nānāvratāni
Instrumental नानाव्रतेन nānāvratena
नानाव्रताभ्याम् nānāvratābhyām
नानाव्रतैः nānāvrataiḥ
Dative नानाव्रताय nānāvratāya
नानाव्रताभ्याम् nānāvratābhyām
नानाव्रतेभ्यः nānāvratebhyaḥ
Ablative नानाव्रतात् nānāvratāt
नानाव्रताभ्याम् nānāvratābhyām
नानाव्रतेभ्यः nānāvratebhyaḥ
Genitive नानाव्रतस्य nānāvratasya
नानाव्रतयोः nānāvratayoḥ
नानाव्रतानाम् nānāvratānām
Locative नानाव्रते nānāvrate
नानाव्रतयोः nānāvratayoḥ
नानाव्रतेषु nānāvrateṣu