| Singular | Dual | Plural |
Nominative |
नानाव्रतम्
nānāvratam
|
नानाव्रते
nānāvrate
|
नानाव्रतानि
nānāvratāni
|
Vocative |
नानाव्रत
nānāvrata
|
नानाव्रते
nānāvrate
|
नानाव्रतानि
nānāvratāni
|
Accusative |
नानाव्रतम्
nānāvratam
|
नानाव्रते
nānāvrate
|
नानाव्रतानि
nānāvratāni
|
Instrumental |
नानाव्रतेन
nānāvratena
|
नानाव्रताभ्याम्
nānāvratābhyām
|
नानाव्रतैः
nānāvrataiḥ
|
Dative |
नानाव्रताय
nānāvratāya
|
नानाव्रताभ्याम्
nānāvratābhyām
|
नानाव्रतेभ्यः
nānāvratebhyaḥ
|
Ablative |
नानाव्रतात्
nānāvratāt
|
नानाव्रताभ्याम्
nānāvratābhyām
|
नानाव्रतेभ्यः
nānāvratebhyaḥ
|
Genitive |
नानाव्रतस्य
nānāvratasya
|
नानाव्रतयोः
nānāvratayoḥ
|
नानाव्रतानाम्
nānāvratānām
|
Locative |
नानाव्रते
nānāvrate
|
नानाव्रतयोः
nānāvratayoḥ
|
नानाव्रतेषु
nānāvrateṣu
|