| Singular | Dual | Plural |
Nominative |
नानासंवासिकम्
nānāsaṁvāsikam
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकानि
nānāsaṁvāsikāni
|
Vocative |
नानासंवासिक
nānāsaṁvāsika
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकानि
nānāsaṁvāsikāni
|
Accusative |
नानासंवासिकम्
nānāsaṁvāsikam
|
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकानि
nānāsaṁvāsikāni
|
Instrumental |
नानासंवासिकेन
nānāsaṁvāsikena
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकैः
nānāsaṁvāsikaiḥ
|
Dative |
नानासंवासिकाय
nānāsaṁvāsikāya
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकेभ्यः
nānāsaṁvāsikebhyaḥ
|
Ablative |
नानासंवासिकात्
nānāsaṁvāsikāt
|
नानासंवासिकाभ्याम्
nānāsaṁvāsikābhyām
|
नानासंवासिकेभ्यः
nānāsaṁvāsikebhyaḥ
|
Genitive |
नानासंवासिकस्य
nānāsaṁvāsikasya
|
नानासंवासिकयोः
nānāsaṁvāsikayoḥ
|
नानासंवासिकानाम्
nānāsaṁvāsikānām
|
Locative |
नानासंवासिके
nānāsaṁvāsike
|
नानासंवासिकयोः
nānāsaṁvāsikayoḥ
|
नानासंवासिकेषु
nānāsaṁvāsikeṣu
|