Sanskrit tools

Sanskrit declension


Declension of नानासंवासिक nānāsaṁvāsika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानासंवासिकम् nānāsaṁvāsikam
नानासंवासिके nānāsaṁvāsike
नानासंवासिकानि nānāsaṁvāsikāni
Vocative नानासंवासिक nānāsaṁvāsika
नानासंवासिके nānāsaṁvāsike
नानासंवासिकानि nānāsaṁvāsikāni
Accusative नानासंवासिकम् nānāsaṁvāsikam
नानासंवासिके nānāsaṁvāsike
नानासंवासिकानि nānāsaṁvāsikāni
Instrumental नानासंवासिकेन nānāsaṁvāsikena
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकैः nānāsaṁvāsikaiḥ
Dative नानासंवासिकाय nānāsaṁvāsikāya
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकेभ्यः nānāsaṁvāsikebhyaḥ
Ablative नानासंवासिकात् nānāsaṁvāsikāt
नानासंवासिकाभ्याम् nānāsaṁvāsikābhyām
नानासंवासिकेभ्यः nānāsaṁvāsikebhyaḥ
Genitive नानासंवासिकस्य nānāsaṁvāsikasya
नानासंवासिकयोः nānāsaṁvāsikayoḥ
नानासंवासिकानाम् nānāsaṁvāsikānām
Locative नानासंवासिके nānāsaṁvāsike
नानासंवासिकयोः nānāsaṁvāsikayoḥ
नानासंवासिकेषु nānāsaṁvāsikeṣu